________________
प्र.५१ उ.६२ चित्रकर दारिकया
सह
विवाहः
* वस्तु । समादेयं यतस्ततः ।।३।। भणितं च-बालादपि हितं ग्राह्य-ममेध्यादपि कांचनम् ।। नीचादप्युत्तमा * * विद्या । स्त्रीरत्नं दुष्कुलादपि ।।१।। ततस्तत्तातमभ्यर्थ्य पार्थिवस्तां बालामुदृढवान्, अदापयच्च पृथगावासं, * * साऽपि तत्र सुखं वसतिस्म । एकदा प्रादान्नृपस्तस्यै वारकं, ततः सांध्यं विधिमाधाय वसुधाधिपो जगाम
तद्धाम, निविष्टश्च पल्यंके, अत्रान्तरे प्राक्कृतसंकेतया दास्या भणिता चित्रकरदारिका-स्वामिनीयं निशा * * गुर्वी । जागर्ति जगतीपतिः ।। तत्त्वं मनोविनोदाय । कथां कथय कामपि ।।१।। चित्रकृत्पुत्र्यप्यूचे-सखि! * * प्राणेशितुर्निद्रारंगभंगो भवेदतः सुप्ते ।। नो कथाकथनं युक्तं । युक्तं सुप्ते पुनः प्रिये ।।१।। मल्लजयाऽसौ *
न जल्पिष्यतीति कपटनिद्रया नरेंद्रे सुप्ते सति चित्रकरसुता स्माह-हले क्वाऽपि पुरे कोऽपि । श्रेष्ठी * श्रेष्ठगुणोऽभवत् ।। तत्कन्या नवतारुण्य- पुण्यलावण्यमंदिरम् ।।१।। परस्परमजानानेः। पितृमातृसहोदरैः ।। * * पृथक्पृथग्ग्रामवासि-त्रिवर्याः सा व्यतीर्यत ।।२।। निरूपितदिने प्राप्ते । यज्ञयात्रात्रये सति ।। यावत् पित्रादयोऽत्यंतं । *
चिन्ताचान्तहृदोऽभवन् ।।३।। तावद्दष्टातिदुष्टेन । पन्नगेन मृताऽथ सा । ज्ञाततत्त्वाः समाजग्मु-वरास्तत्र र * त्रयोऽपि हि ।।४।। तेषां तदीयसौंदर्य-श्रीव्यामोहितचेतसाम् ।। मध्यादेकोऽभ्यधादेष। जनः सत्यमदोऽवदत * * ॥१।। कइय विरहियं पिम्मं । नछि चियमामि माणुसे लोए ।। जइ हुंतं ता विरहो। न हुज्ज विरहमि को * जियइ ।।२।। तन्मे निष्कृत्रिमप्रेम-सीमसंप्राप्तचेतसः ।। स्मेरांभोजदृशोऽमुष्या । विरहे मरणं वरम् ।।३।। * यदुक्तं-वरि मरणं मा विरहो । विरहो दूमेइ निच्चमंगाई ।। इक्कं चिय वरि मरणं । जत्य समपंति दुक्खाई
JANUANIAN
प्रश्नो . सटीका ३४५
or Personal & Private Use Only
www.lahelibrary.org