SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्र.५१ उ.६२ चतुष्कम् * सुंदररूपाऽनंगसुंदरी नाम कनी प्रतिदिनं पितृनिमित्तं भक्तमानयन्ती यावदेकस्मिन् दिने राजपथमवातरत् * * तावत्सा राजमार्गे राजानं संमुखतुरंगं त्वरितगतिं कारयन्तं वीक्ष्य मा मामसो मारयेदिति स्वं यत्नाद्रक्षन्ती के चित्रसभामयासीत् । भक्तं मुक्त्वा रहसि स्थितायां तस्यां तत्पिता कायचिंतायै बहिरगात्, साऽपि कार्याभावादात्मनो * विनोदाय कुट्टिमतले शिखिपिच्छमलिखत्, अस्मिन् क्षणे क्षोणिपालस्तत्र चित्रप्रेक्षणायायातश्चित्रकृच्चित्रं * * विलोकयन् यावच्चित्रकरदारिकालिखितबर्हिबर्हमपश्यत्, अहो कीदृगिदं मनोहारीति तद्गृहणाय यावत्कुट्टिमतले के * पाणिमक्षिपत्तावत्सा दत्तकरतालं विहस्य नृपमूचे-राजंश्चिरं च पश्यंत्या । मया तत्र त्रिपादिके ।। मूर्खमञ्चे * भवानेव । तुर्योऽवाप्यत पादकः ।।१।। राजाप्याहस्म-रंभोरु के पुनस्तत्र । त्रयः पादाः प्रकल्पिताः ।। तुर्यः * कथमहं तत्त्वं । समाख्याहि मदग्रतः ।।१।। साऽप्यब्रवीत्-एकः स तावन्मूर्खाणां । शेखरो यो जनाकुले ।। * * राजमार्गे वेगगतिं । हयं कारयतेतराम् ।।१।। द्वितीयो मामकीनस्तु । जनको यो निरन्तरम् ।। भोजने * समुपायाते । याति नीहारहेतवे ।।२।। तृतीयः स हि यो भूरि-पुत्रश्चित्रकरैः सह ।। विभज्याऽदाच्चतुर्थांशं । - * मत्पित्रे चित्रणाकृते ।।३।। चतुर्थस्तु भवानेव । यः सत्यं श्विदसत्यकम् || बर्हिबर्हमित्यजानन् । पाणिं के * प्रक्षिप्तवान् भुवि ।।४।। विशांपतिरप्येतत् श्रुत्वा विस्मित इत्यचिन्तयत्-कथं चित्रकृतः पुत्र्या । त्रिवेलमहमेव * * हि ।। मूीकृतस्तदेतस्या । अहो मतिविजृम्भितं ।।१।। अहो वचनविन्यासः । सरसोऽमृतपानवत् ।। अहो * * रूपमय॑स्त्री-गर्वसर्वंकषक्षमम् ।।२।। युग्मम् ।। अतो मयैषा स्त्रीरत्नं । विवाह्यं हि यथातथा ।। यस्मादत्यद्भुतं । प्रश्नो. सटीका ३४४ & Private use A ww.jaimelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy