________________
* ऽधुनापि दंध्वन्यते जगति ।।५।। ततोऽजायत सद्विद्यः । सूरिः श्रीजिनशेखरः ।। यद्यशोहसितो नौज्झत् । * प्रशस्तिः * कैलाशं शशिशेखरः ।।६।। ततः प्रवादिव्रजपद्मचंद्रः। श्रीपद्मचंद्रः समभून्मुनींद्रः ।। यः स्थापयन्नेव तमो विवादं। * * जगच्चकारास्ततमो विकारम् ।।७।। तदनु विजयचंद्रः सूरिरासीदतंद्रः । प्रवरसमयवाणीसृष्टिपीयूषवृष्टा।। य इह * में जगति भव्याराममारामिको वा । वृषकिसलयमालामालितं व्याततान ।।८।। तस्मादासीदसीमप्रशममुखगुणैरद्वितीयो । * द्वितीयः । षट्तर्कग्रंथवेत्ताभयपदपुरतो देवनामा मुनींद्रः ।। यस्मात्प्रालेयशैलादिव भुवनजनव्रातपावित्र्यहेतु-र्जज्ञे के * गंगाप्रवाहः स्फुरदुरुकमलो रुद्रपल्लीयगच्छः ।।९।। ततो बभूव श्रीदेव-भद्रः सूरींद्रशेखरः ।। यत्करांभोजसंस्पर्शा-ज्जज्ञिरे *
श्रीधरा नराः ।।१०।। अभूत्ततः कृतानंदः । प्रभानंदमुनीश्चरः ।। यत्र प्रभाप्रमाप्रज्ञा-प्रभावाः प्रापुरुन्नतिम् । * ।।११।। ततः श्रीचंद्रसूरींद्रो-ऽभूत्स्वतो यं धियाधिकम् ।। विबुध्य धिषणो ह्रीणो । मीनालयमशिश्रियत् * ।।१२।। तदनुजो मनुजोत्तमवंदितः । समभवद्विम-लेंदुमुनीश्वरः ।। यदुपदेशगिरः परिपीयकै-रमृतपानविधौ न * घृणायितम् ।।१३।। ततोऽजनि श्रीगुणशेखराख्यः। सूरिः सुशर्माभिधपत्तने यः ।। शृंगारचंद्रक्षितिभृत्सभायां । में पत्रावलंबैः कुदृशो जिगाय ।।१४।। तत्पट्टांबुजराजहंससदृशः सिद्धांतपारंगमः । श्रीमान्नंदति चेह संघतिलकः । * सूरीश्वरः संप्रति ।। यो वादे विविधान् बुधानतिबुधान् बुद्धिप्रबंधेरलं । जित्वा कीर्तिभरैः पिपर्ति भुवनं के
प्रश्नो . * कर्पूरपूरप्रभेः ।।१५।। तच्छिष्यः समभूत्सोम -तिलकः सूरिनायकः ।। शीलोपदेशमालाया । वृत्तिर्येन विनिर्मिता
सटीका * ।।१६।। तस्यानुजेन देवेंद्र-सूरिणा विक्रमार्कतः ।। नंदयुग्मपयोराशि-शशांकप्रमवत्सरे (१५२९)।।१७।। प्रश्नोत्तर- ४३७
INicationistema
Personal & Private Use Only
www.jainelibrary.org