SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सुंदरीनंद प्रबोधाय प्रयत्नः विवेक-स्तद्वद्भिरेव सह संवसति द्वितीयम् ।। एतद्द्वयं भुवि न यस्य स तत्त्वतोऽध-स्तस्यापमार्गचलने खलु के * कोऽपराधः ? ।।१।। तस्मादयमेव विवेकः प्राणिना कार्यः । अत्रार्थे सुंदरीनंदकथा, तथाहि - इहैव जंबूद्वीपे द्वीपे भारते वर्षे नाशिक्यपुरं नाम नगरं, यस्मिन् विशुद्धोभयपक्षयुक्ता । गंभीरधीरध्वनयः । र सुवर्णाः ।। विवेकभाजो निवसन्ति हंसा । इवांगिनो नैव परं सरोगाः ।।१।। तत्र नंदो नाम नैगमः, निजेंदिरातोऽप्यधिकां । * यदीयां । रैरूप्यरत्नादिकवस्तुसत्काम् ।। निरीक्ष्य लक्ष्मी हृदि लज्जितः सन् । कुबेरभावं धनदो बभार ।।१।। तस्य * * सुरसुंदरी नाम भार्या, या भर्तुरात्मांगसमुद्भवेन । सौभाग्यभाग्यादिगुणोदयेन ।। मनोविनोदं विदधाति नित्यं । * शिखंडिवर्गस्य यथाब्दमाला ।।१।। तस्य नंदस्य तया सह भोगाननुभवतोऽन्या लावण्यवतीः सुदतीस्तृणप्रायाः - - कलयतः सुंदरीप्रियतया सुंदरीनंद इति नाम समपद्यत । कदाचित्तदग्रजो मुनिर्निजं सहजं तस्यामतिरक्तं - * सुकृतकृत्ये च विरक्तं श्रुत्वा तत्प्रबोधाय तद्गृहमियाय । नंदोऽपि तं सोदरमुनिं ज्ञात्वासनादुत्थाय भक्त्याभिनत्य के र भद्रासने न्यवेशयत् । महात्माप्येवमुपदेशमदात्-धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं । धर्मेणैव भवन्ति र में निर्मलयशोविद्यार्थसंपत्तयः ।। कांताराच्च महाभयाच्च सततं धर्मः परित्रायते । धर्मः सम्यगुपासितो भवति हि में * स्वर्गापवर्गप्रदः ।।१।। नंदोऽप्यमुं धर्मोपदेशं निशम्य मुनिमुवाच- भगवन्निह संसारे । भामिनीभोगलाभतः ।। * अन्यन्न किंचिदप्यस्ति । सुकृतस्य कलं फलम् ।।१।। साधुरपि दध्यौ-यावन्नास्य विवेकाख्यं । दर्शयिष्यामि - लोचनम् ।। तावत्त्वयं कथमपि । न प्रबोधमवाप्स्यति ।।१।। ततो विष्टरादुत्थितो यतिप्रष्ठः प्रतिलाभितो नंदेन । प्रश्नो. सटीका ॥५७॥ Jakucation International For Personal & Private Use Only Hellorary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy