________________
***
* प्राशुकैर्भक्तादिभिः । मुनिवर्योऽपि निर्यान्नंदकरे मुक्तिकांतासंकेतमिव घृतपात्रमदात् । तदानीं सर्पिःपात्रपाणिं नंदं * प्र.८ * मुनिमनुव्रजन्तं वीक्ष्य पौरा इत्यूचुः-किमेष नंदः प्रव्रज्या-भारमंगीकरिष्यति ।। यदेवमनुयात्येनं । सोदरं साधु- सुंदरीनंदस्य
दीक्षाभिलाषः त पुंगवम् ।।१।। अहो अपूर्वेयमुपश्रुतिरिति यतिर्मुहुर्मुहुर्विमृशन् बंधो ! तेऽमी अस्मद्वालक्रीडाप्रदेशा इत्यादिमृदु
वाग्भिावर्तनोत्सुकमपि नंद स वार्तयन् पुरपरिसराराममानयत् । ततो नंदपाणेराज्यपात्रमादाय तं जगाद-भद्रागच्छ * मया साकं । मेर्वद्रौ त्वां नये यथा ।। यः शाश्वतार्हच्चैत्यानां । स्थानं दृष्टोऽप्यपायहृत् ।।१।। नंदोऽप्यवादीत्-मुनींद्र *
सुंदरीरत्न-सुंदरीसंगवर्जितः ।। न जीवामि क्षणमपि । यथा मीनोंऽबुनिर्गतः ।।१।। साधुरप्यभ्यधात्-भद्र स्थिरो - * भव भविष्यति नो विलंब-स्तत्राविनश्वरजिनेश्वरबिंबनत्या ।। साफल्यमात्मजनुषो वितनुश्च यस्मा-न ।
प्राप्यतेऽल्पसुकृतैरियमंगभाग्भिः ।।१।। ततः प्रमाणमिति वदंतं तं सहादाय मुनिर्गगनगामिन्या विद्यया मेरुं प्रति के प्रस्थितः । अंतरा कपिपत्नी वीक्ष्याभाषिष्ट-भ्रातरेषा वराकारा-थवा तव नितंबिनी ।। नंदोऽप्यवदत्-मुने क्वासौ र * विरूपास्या । क्व च सा सभगानना ।।१।। ततोऽग्रतो गच्छन विद्याधरी निरीक्ष्य मुनिः पुनराख्यत-विज्ञेयं में * प्रवराकारा । किं वा प्रणयिनी तव ।। नंदोऽप्यगदत-भदंतैषा हि मे प्राण-प्रियारूपश्रिया समा ।।१।। तदनु
सानुजो मुनिः साधिकलक्षयोजनं सुपर्वपर्वतं प्राप्य ऋषभचंद्राननवारिषेणवर्द्धमानजिनानां शाश्वतप्रतिमा नमस्कृत्य * समभूतलात्पंचशतयोजनानंतरं प्रथममेखलास्थितपंचशतयोजनमानं नंदनवनमयात् । तत्र विचित्रक्रीडापराः सुरांगना ।
सटीका * वीक्ष्य मुनिरभाषिष्ट-सोदर्येमाः सुसौंदर्या । उत ते जीवितेश्वरी ।। सदाकारेति निश्चित्य । मत्पुरस्तान्निवेदय ।।१।।
॥५८॥
KK
प्रश्नो.
Jakucation International
For Personal & Private Use Only
www.jainelibrary.org