________________
* नंदोऽपि ता विभाव्य सम्यग्भावभवद्विवेकदृगेवमगृणात्-एताभ्यः सुरनारीभ्यः । पुरतो मुनिपुंगव ।। सा मे प्रिया * प्र.९ * सुरूपापि । शुकरीवावभासते ।।१।। किंच-न यावदेता दृश्यन्ते । तावदन्याः स्त्रियोऽद्भुताः ।। विहितामृतपानाय। * अवधीरिताकिमन्यद्वारि रोचते ।।१।। धन्यास्त एव विबुधा । येषामेवंविधाः स्त्रियः ।। एकः पुनरधन्योऽहं । यस्य मे कुवधूर
धा* गुरवो विषम् * भूत् ।।२।। तत्प्रसद्य समाख्याहि । वेगादेव ममाग्रतः ।। एताः स्युः सुंदराकाराः । स्वर्वशाः स्ववशाः कथम् ।।३।।* * मुनिरपि निजमनुजं विवेकवर्त्मस्थितं बुद्ध्वा समधुरमभ्यधात्-हे भद्र भद्रकारिण्या । श्रीजिनेश्वरदीक्षया ।। एतास्त्रि-*
दशसुंदर्यः । प्राप्यन्ते नान्यथा पुनः ।।१।। इति यतिवचःश्रवणानंतरमेवानशनपूर्वं व्रतमादाय सुंदरीनंदः समाधिना * विपद्य सुरांगनापीनस्तनलुलानपरोऽजायत । इति सपदि चरित्रं सुंदरीनंदनाम्नो । वणिजजनवरस्याकर्ण्य कर्णां सकर्णाः ।। प्रकुरुत तनुभाजश्छेकमेकं विवेकं । स्पृहयत यदि नाकाद्योरुसौख्याय यूयम् ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ विवेके सुंदरीनंदकथा ॥ विवेकवैषयिकी सुंदरीनंदकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो नवमं प्रश्नमाह -
प्र. ९-किं विषम् ? व्याख्या हे भगवन् ! किं विषं गरलम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि - 7 नवममुत्तरमाह-अवधीरिता गुरवः । व्याख्या-हे वत्स ! अवधीरिता आज्ञालोपित्वादवगणिता गुरवो धर्माचार्या में * विषं, विषं हि तावदेकभवापायकृत्, गुरुहीलनं त्वनंतभवदुःखनिबंधनं, यदाहुर्दशवैकालिककृतः-आसीविसो मैं सटीका * यावि परं सुरुद्धो । किं जीवणासाउ परं नु कुज्जा । आयरियपाया पुण अप्पसन्ना । अबोहिआसायण नत्थि * ॥५९॥
प्रश्नो.
use on
www.jainelibrary.org