________________
* मुक्खो ।।१।। अत्रार्थे कूलवालर्षिकथा, तथाहि -
प्र.९ * इहैव जंबूद्वीपे द्वीपे भारते वर्षे बभूव कोऽपि गच्छः, यत्र चरित्रपवित्रितगात्राः । संसृतिलतिकाभेदन
कूलवालकाय
सूरिकोपः * दात्राः ।। भव्यांगिभ्यो दर्शितसाताः । संजाता यतयो गतपाताः ।।१।। तत्राचार्याः केचन, यथा मणीनां वसतिर्यु-4
वर्षाकालच - वासिनां । गिरिर्जलानां मकरालयो यथा ।। ग्रहादिकानां च यथा मरुत्पथ-स्तथैव ये सूरिगुणावलिश्रियाम् ।।१।। * कदाचिदपश्चिमजिनवत्तेषां विहरतां गोशाल इव कोऽप्यासीत्कुशिष्यः, चिक्कणकलश इव तस्मिन् । मलिने * * नालगन्जल-बिंदुवद्विशदम् ।। गुरुभिः प्रयुज्यमानं सूपदेशवचनम् ।।१।। यतः-रत्तो दुट्ठो मूढो । पुट्विं वुग्गाहिओ * * य चत्तारि ।। उवएसस्साणरिहा । अरिहो पुण होइ मज्झत्थो ।।१।। एकदा ययुराचार्यास्तेन समं श्रीनेमिनमस्करणाय * रैवतगिरि, तत्र यात्रिकाणां स्त्रैणे प्रतिक्षणं चक्षुर्निक्षिपन् स दुःशिष्यो गुरुणा वार्यमाणोऽपि तदुपर्यधिकं चुकोप । रे * ततोऽरिष्टनेमिनमनस्तवनानंतरमवारोहतां सूरीणां विनाशाय स दुराशयो विशालां शिलाममुंचत् । तेऽप्याचार्याः के
पश्चादापतन्तीं शिलामालोक्य चतुरतया जंघे प्रसार्य व्यर्थयांचक्रुः । ततो मनाक्कोपवशात्तं प्रतीदमवदत्-रे -
गुरुघातिन् पापि-नमुना दुश्चेष्टितेन गणिकायाः ।। संगादवश्यमाप्स्यसि । नानादुःखप्रदां कुगतिम् ।।१।। सोऽपि । * कुधीर्गुरून् प्रत्यब्रवीत्-स्थास्यामि तत्र यत्र । स्त्रीणामाकर्ण्यते न नामापि ।। युष्माकं विफलयिता-स्म्येनमहं * * पापशापं हि ।।१।। इति प्रतिज्ञायागात्स कुशिष्यो नानाजीवशरण्यं किंचिदरण्यं, स्थितः प्रतिमया, तत्र तटिनीतटे *
सटीका * तप्यतेस्म सुदुस्तपं चतुर्थादितपः, चकार चायतसार्थजनेभ्यः पारणम् । एवं तपोऽग्निना प्रतप्तं तं यतिं स्वशीकरासारैः । ॥६०॥
प्रश्नो.
J
ucato
For Personal & Private Use Only
www.jaineibrary.org