SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्र.२१ कुमारकथा अतिगहनस्त्रीचरित्रवैषयिकीं चंडाप्रचंडाविद्युल्लताकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकविंशं प्रश्नमाह-* * प्र. २१ - कश्चतुरः ? व्याख्या-हे भगवन् ! कः पुमांश्चतुरो विदग्धः ? इति प्रश्ने शिष्येण कृते गुरुरपि * चातुर्ये • पद्मरथ* तदनुयायि एकविंशमुत्तरमाह-यो न खंडितस्तेन, व्याख्या हे वत्स ! यः कश्चित्पुण्यवान्न तु सर्वे, तेन स्त्रीचरितेन में न खंडितो न विडंबितः, यतः सर्वचरित्रेष्विदं दुर्जेयं, उक्तं च-कल्लोलैः सह पांशुखेलनतया लोलेयमित्याशया* देकस्तंभसरोजसौधकुहरे सिंधोः सुता सौरिणा ।। यन्मुक्तापि पितामहप्रहरके छेकेयमिंदोः करै-निर्यात्यंशुकरैरुपैति * * च नमो नारीचरित्राय तत् ।।१।। अत्रार्थे पद्मरथकुमारकथा । तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे पद्मपुरं नाम नगरं, यत्कामं भ्रमरहिततरं । विकसत्पद्मागारम् ।। सर इव * विभ्राजति न पुनः । क्वचिदपि जडताधारम् ।।१।। तत्र पद्मचंद्रो राजा, पद्मं हि तावन्मधुपालिशालि । चंद्रस्तु * दोषाकर एव साक्षात् ॥ इतीव वारांनिधिनंदिनीयं । तं दोषशून्यं नियतं सिषेवे ॥१॥ तस्य पद्मावती राज्ञी, * * पद्मावतीवाद्भुतदेहरूप-लावण्यसंप्रीणितकांतचित्ता । वरप्रभावा परिवारमान्या । न भोगिवर्गेण निषेव्यमाणा * ॥१॥ तयोः पद्मरथो नाम कुमारः, यो राजमान्यः सुतरां वदान्यः । कारुण्यसारः खलु निर्विकारः ।। गुणैर्गरीयान् र * यशसा वरीया-त्र्यायैकनिष्ठः कृतिनां पटिष्ठः ।।१।। स चान्यदा सारपरिवारः क्रीडाकृते तुरगमारुह्याऽऽराममगमत्, * तत्र विचित्रां क्रीडां कृत्वा स यावत्क्षणमेकमस्थात्तावत्सजलजलधरगंभीरेण स्वरेण धर्ममुपदिशन्तं मुनिमेकम-* सटीका * पश्यत् । अहो ! पुण्याप्तिरिति गतस्तद्वंदनाय, नत्वा च तमुपविष्टः प्रस्तुतमेव धर्ममश्रौषीत् । व्याख्याते * ॥१५२॥ प्रश्नो.
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy