________________
प्र.१७
श्रेष्ठि
कथा
* वासुदेवे, अतोऽमीषां मध्यादपरः कः शूरो वीरः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तदशमुत्तरमाह-* * यो ललनालोचनबाणैर्न विव्यथितः, व्याख्या - हे वत्स ! पुमान् ललनालोचनबाणैर्नारीनेत्रपत्रिीभर्न विव्यथितो * सुदर्शन
न विशेषेण पीडितः, उक्तं च-ललितललना लीलालोलैर्विलोलविलोकितै-रलसवलितैश्चित्राकारैर्विलास* विचेष्टितैः ।। न हरति मुनेर्यस्य लोके मनागपि मानसं । मनुजवपुषा मन्ये देवः स मान्यशिरोमणिः ।१।। अत्रार्थे * * सुदर्शनश्रेष्ठिकथा, तथाहि -
इहैव जंबूद्वीपे द्वीपे भारते वर्षे चंपा नाम नगरी, यत्र वसुपूज्यभूपालकुलदिनकृतः । श्रीजयातनुभुवो मैं * वासुपूज्यार्हतः ।। पंचकल्याणिकी कस्य कस्यांगिनो-ऽजनितरां स्वांतहर्षप्रकर्षाय नो ।।१।। तत्र दधिवाहनो नाम *
राजा, यस्य भुजद्वयमतुलं । कलयित्वा ह्यखिलनाशभीत्यैव ।। रिपुभूपाला जग्मु-रतिगहनं वनगुहास्थानम् ।।१।। * (नां समजन्यवनं वनमेवारातिक्ष्मापालानाम् ।। पाठा.) तस्याभया नाम राज्ञी, यस्या वपुषः सौभाग्यं । स्वस्मादप्यधिकं * * कलम् ।। पातालस्त्रिय आलोक्य । ह्रियेवावनीमध्यगाः ॥१॥ (यस्या वपुषः शोभागण्यं स्वस्मादप्यधिकं लावण्यम्। * आलोक्याऽलं मुञ्चन्त्यद्यापि न पातालम् ।। पाठा.) तत्रैव राज्ञो मान्यः श्रीऋषभदासो नाम श्रेष्ठी, यथांबुजे * * ससंमदः । स्पृहां करोति षट्पदः ।। तथैव लोकसंमते । स तत्परोऽर्हतां मते ।।१।। तस्यार्हद्दासी नाम पत्नी, यस्या में प्रश्नो. * देवे गुरुवर्गे । साभूत्काचिद्भक्तिः ।। यां वर्णयितुं केवलिनो-ऽपि हि मंदा वाग्युक्तिः ।।१॥ तस्य वणिग्वरस्य के सटीका * सुभगो नाम महिषीपालः, प्रायो यस्य मनोवृत्ति-धर्म्य कर्मणि लग्ना ।। न तु कर्हिचिदपि पापां-भोनिधिजलमध्ये * ॥१२२॥
Jan Education Interations