________________
K***
* ।।१।। भूपोऽप्यभाषत-रंभोरु नर्मणा किं न । प्राणिना प्रणिगद्यते ।। देव्यप्यवादीत्-नाथ त्वामीदृशं दृष्ट्वा। * प्र.५० * कीदृशं नर्म संप्रति ।।१।। भूपोऽप्यभणत्-यद्येवं दर्श्यतां देवि | धर्मदूतः स कीदृशः ।। यतोऽस्यादृष्टपूर्वस्य । *
दर्शने मम कौतुकम् ।।१।। ततो राज्ञी शीर्षाच्छनैस्त्रोटयित्वा प्रजापालाय पलितं सहासं पाणिनादर्शयत्, पलितरूप * राजाऽपि तद्राजकरसोदरं चिकुरं करेणाऽऽदाय वीक्ष्येवमध्यासीत्-अहह प्रमादवशतो । विषयाऽशुचिकर्दमातिम
धर्मदूतः * ग्नेन ।। गर्ताकरिणेव मया । निर्गमितोऽयं मुधा समयः ।।१।। प्रायोऽस्मादृशोऽस्मिन् । वंशे नासन् पुरा *
धराधीशाः ।। यस्मादस्माभिर्नो । अपालि निजकुलभवः पंथा ।।२।। प्रागवलोकितपलिता । अस्माकं पूर्वजास्तु सर्वेऽपि ।। संत्यज्य राज्यलक्ष्मी । सुदुश्चरं चरणमाचीर्णाः ।।३।। किं तस्य जीवितेन च । किंवा * राज्यश्रिया च यः स्वीयाम् ।। पूर्वजपुरुषेश्चीर्णां । स्थितिं न पालयितुमीशः स्यात् ।।४।। अथवाऽद्यापि हि न * किमपि । गतमस्ति तत्करोमि चात्महितम् ।। यस्मान्यगादि विदुरैः । स्वार्थभ्रंशोऽतिमूर्खत्वम् ।।५।। * इति चिन्तापरं नरवरं विभाव्य देव्यभाणीत्-नाथ! जानामि जिहेषि । वृद्धभावेन संप्रति ।। राजाऽपि * * जगाद-देवि नो महतां कापि । वार्ये ही प्रत्युतोत्सवः ।।१।। किंत्वेषा महती लज्जा । समये न यदीदृशि।। * * कुर्वंत्यायतिभीमानां । भोगानां परिवर्जनम् ।।२।। भूयोऽप्यविज्ञातकांतस्वांता राज्ञी व्यजिज्ञपत्-नाथ! किं *
प्रश्नो. * वचसा ब्रूषे । मन्ये जिह्वेषि निश्चितम् ।। अतः पुरांतः सर्वत्रा-ऽहमुद्घोषयितास्म्यदः ।।१।। यः कश्चित्पुरुषो *
सटीका * भूपं। वृद्धमत्र भणिष्यति ।। स कीनाशनिशातान्तः । प्राघूर्णः कारयिष्यते ।।२।। नृपोऽप्येवं श्रुत्वा स्मितपूर्वमुवाच-*
३१०