________________
प्र.३४ उ.३६ देशान्तरवाणिज्यार्थे ऽनुज्ञातोगमनं च
* तावच्चिताचान्तं कान्तं वीक्ष्य सविनयं विज्ञपयतिस्म-प्राणेश केयं ते चिन्ता-पिशाची हृदयांतरे ।। अदृष्टपूर्विका * * तुष्टि-च्छेदकृत्परिवर्तते ।।१।। देवदिन्नोऽप्यूचे-दयिते महदुद्वेग-कारणं मम विद्यते ।। यदद्याहं कृतस्फार-शृंगारः * * सुहृदन्वितः ।।१।। पथि यान् संमुखागच्छ-नराभ्यां विनिरीक्षितः ।। तयोरेकः पुमान् स्वीय-मित्रं प्रत्येवमब्रवीत् *
॥२।। युग्मम् ।। मित्रैष वर्यो यो मत्त-मतंगज इवान्वहम् ।। प्रीणयन् विलसत्यर्थि-रोलंबान् दानवारिणा ॥३॥ * द्वितीयोऽप्याहस्म-वयस्यायं प्रशंसाया । नास्पंद जननीमिव ।। यो भुंक्ते कमलां पूर्व-पुरुषैः समुपार्जिताम् ।।१।।* । यतः-बालत्तणंमि रेहइ । नराणमेयं दुगं न तारुण्णे ।। माइथणदुद्धपाणं । पिउलच्छीए य परिभोगो ।।१।। तद्यावद् * • भुजदंडेन । गत्वा देशांतरादिकम् ।। नोपार्जयाम्यलं द्रव्यं । तावन्मे स्यान्न निर्वृतिः ॥२॥ ततः सापि ॐ हृष्टाभाषिष्ट-प्रियायं त्वदभिप्रायो । मत्कर्णामृतपारणम् ।। अतः पूर्णीभवत्वेष । तवेप्सितमनोरथः ।।१।। देवदिन्नोऽप्यदः रे * श्रुत्वा साशंको व्यमृशत्-कान्ते देशांतरं गन्तु-कामे नारी न काचन ।। वक्त्येवं किंत्वसावन्य-पुंसासक्ता भविष्यति *
||१।। ततो विज्ञप्तो देवदिन्नेन गत्वा नतिपर्वं देशांतरवाणिज्यार्थे तातः, तेनापि सप्रियेण कथंचिदनुज्ञातो यावत * सामग्री देवदिन्नोऽकरोत्तावत् श्रेष्ठी सभार्यः स्नुषां प्रत्याचख्यौ-वत्से ! देशांतरं गंतु-कामः कान्तस्तवेक्ष्यते ॥
साप्यूचे-तात युष्मत्सुतस्यैवं । युक्तं नरशिरोमणेः ।।१॥ यदुक्तं-स्थानत्यागं करिष्यन्ति । सिंहाः सत्पुरुषा* गजाः ।। स्थाने चैव मरिष्यन्ति । काकाः कापुरुषा मृगाः ।।१।। तन्निशम्य स्थितो मौनेन श्रेष्ठी, ततः शुभेऽह्नि मात्रा कृततिलको देवदिन्नो गजारूढो दानं ददानः स्फारशृंगारया करेणुकारूढया प्रहसितास्यया बालपंडितया
प्रश्नो. सटीका ॥२१३॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org