________________
************************
* दयितया सह पुराबहिरेत्यास्थात्प्रस्थानमंगले क्षणांतरे नाथ देहि मह्यमादेशमिति प्रियया विज्ञप्तो देवदिन्नोऽपि * प्र.३४ * जनानुवृत्त्या स्वपाणिनार्पयत्तस्यै तांबूलं, सापि मुखे प्रक्षिप्य नाथ ! त्वयैव विश्राणितं तांबूलं पुनरास्वादयित्रीति ** उ.३६ वदन्ती वेणिबंधं विधायाऽभिन्नमुखरागा स्वागारमगात् । लोकोऽपि तत्प्रशंसापरः स्वं स्वं स्थानमयासीत्, देव- बालपंडिता
यास्तीव्रतपः * दिन्नोऽप्यहो स्त्रीणां विचित्रं चस्त्रिमिति चिंतयन् सांयात्रिकयुक्तो वृषभकरभवेसरतुरगरथादिन्यस्तसमस्तपण्यश्चचाल, * * प्राप च गंभीरकं नाम वेलाकूलं, तत्र मुनिवर इव दृष्टः सज्जनदत्तरंगः सागरः, तं चाभ्यर्च्य निरूपितं पोतद्वंदं, *
तदंतरर्हद्वचनमिव सुधीवराध्यासितं महार्थसार्थं मज्जज्जनतारणप्रवणं प्रवहणं भाटकेन जगृहे, देवदिन्नेन निवेशितं - * च सर्वमपि भांडं अपरैरप्याददिरे वहनानि, निवेशितानि च तेषु क्रयाणकानि, ततो ग्रहीतेषु जलाऽनलतंदुल-* * कणिक्वादिषु कृतदेवपूजो दत्तमहादानः स्मृतपंचपरमेष्ठिनमस्कृतिः स्वपोते समारूढो देवदिन्नः, अन्येऽपि * * स्वस्वप्रवहणेष्वारोहन् । ततः समेतायां जलधिवेलायां, ससज्जितासु पताकासु, प्रकटितेषु सितपटेषु, ऊवीकृतेषु २ जनाधिष्ठितकूपकेषु, उत्क्षिप्तासु नंगरासु, संचालितेष्वाचल्लकेषु, सावधानेषु कुक्षिधारकर्णधारादिषु, मुक्तानि । के बंधनेभ्यो वहनानि, गतानि चानुकूलानिलप्रेरितानि बहूनि योजनानि ।। * इतश्च बालपंडिता स्नानविलेपनाऽलंकारादिरहिता पौषधनिरताचाम्लानि विदधती प्रायस्तपोधनाश्रये वसन्ती
निविदधता प्रायस्तपाधनाश्रय वसन्ता प्रश्नो. * तत्कष्टक्रियाऽऽवर्जितचेतोभिः श्वशुरादिरभिदधे-कोमलं मालतीपुष्प-मिव वत्से तवांगकम् ।। अतो न दह्यतामेत-*
सटीका - दिति तीव्रतपोऽग्निना ।।१।। तयाप्युक्तं-पूज्या भजत मा खेद-माषण्मासानिदं तपः ।। करिष्यामि गृहीष्यामि । ॥२१४॥
ducation International
For Personal & Prvale Use Only
wwwatneibrary org