________________
* ततोऽनशनमप्यहम् ।।१॥ यद्यायाति न मे कांतः । संपूरितमनोरथः ॥ तद्भवत्वेष युष्माकं । समक्षं नियमो मम * प्र.३४ * ॥२॥ तैरप्यवादि-वत्से त्वदीयो दयितोऽस्ति देशां-तरं गरीयः प्रगतस्ततोऽत्र ।। कथं हि षण्मासिकया समेता-वृथा के
उ.३६ तदेषा विदधे प्रतिज्ञा ।।१।। साप्याहस्म-गुरवो वदनादाविर्बभूव वचनं यकत् ।। तत्कदाप्यन्यथा न स्या-त्किमेतदपि *
व्यंतरेण कृता
विडंबना * न श्रुतम् ? ॥१॥ यतः-विघटितवपुर्भूयो भूयः शशी घटतेतरां फलति कदली वारंवारं कठारहतापि हि ॥ * मिलति सहसा सूतः खंडीकृतोऽपि मुहुर्मुहु-र्न तु पुनरियं जिह्वा सूते मृगारिवधूरिव ।।१।। तेऽपि तन्निश्चयं ज्ञात्वा * * मौनमाश्रयन् । अन्यदा स्फीते शीते निपतति सति स्वल्पावरणा बालपंडिता निशि वसत्यंगणे प्रतिमयास्थात्, * * अत्रांतरे रतिशेखरो नाम व्यंतरो नास्तिकस्तत्राऽऽयातस्तद्रूपमोहितो नानोपसर्गास्तन्वानो धर्मनिंदां प्रकटयंस्तस्यां । * प्रत्युत्तरमप्यददत्यां यावद्बलाद्भोक्तुं प्रावर्तत तावत्तस्यास्तपस्तपनतेजसा कौशिक इव प्रतिहतः स वानव्यंतरः * * कुपित इत्यचिंतयत्- एषा कथं सदुःखा स्याद् । ज्ञातं च पतिमारणात् ।। का नाम नाप्नुयान्नारी । पतिहीना * विडंबनाम् ।।१।। उक्तं च-भत्ता महिलाण गइ । भत्ता सयणं च जीवियं भत्ता । भत्तारविरहियाओ ।
वसणसहस्साई पावंति ।।१॥ अन्यच्च-धणुपरियणवद्धावणओ । जं जं कज्जु पहाणु । विप्पुक्कं तह इक्कं * गणड । दीसह माइमसाण ॥१॥ ततो विभंगज्ञानादंभोधौ पोतस्थितं देवदिन्नं ज्ञात्वा तदभ्यर्णमेत्य विकरालरूपो *
प्रश्नो. व्यंतरो व्याकरोत्-अरेरे स्मर्यतामिष्ट-देवतामधुना हि वः ।। पोतानऽपक्वघटव- च्चूर्णयिष्याम्यसंशयम् ।।१।।
सटीका * देवदिन्नोऽपि तदकांडवज्रपातोपमं वचः श्रुत्वा भीतोऽभाणीत्-सुर ! प्रसीद केनैवं । दूषणेन चिकीर्षसि ॥ ॥२१॥
SMEducation intemational
For Personal & Private Use Only
woww.jainelibrary.oro