SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्र.३४ * व्यंतरोऽप्यूचे-रे मूढ ! त्वप्रियादुष्ट-चेष्टितेनाऽपरेण नो ॥१॥ देवदिन्नोऽपि मदभिप्रायानुयायिवाचाऽयमपि * * देवो वदतीति विचिंत्य प्रोचे-सुर ! चेद् दुश्चरित्रा सा । तत्तामेव हि शिक्षय । व्यंतरो व्याकरोत्-मूढ ! * नमस्कार * तस्यास्तपस्तेजः-प्रहतः प्रभवामि न ।।१।। ततो मिथ्यादृगसौ सुराधमस्तपोऽहार्यवीर्याया मद्भार्याया अपकर्तुमक्षम * ध्यानात्तुष्टो * इत्यत्रागतः कदाचिदेवमपि करोतीति धिया देवदिन्नो यावत्पंचपरमेष्ठिनमस्कारमस्मरत्, तावत्स दुरात्मा व्यंतरः ।। लवणाधिपः * प्रवहणान्युच्छाल्य गतः स्वस्थानं, अहह खलविलसितम् ! उक्तं च-पोतो दुस्तरवारिराशितरणे दीपोंऽधकारागमे । * निर्वाते व्यजनं मदांधकरिणां दर्पोपशांत्यै शृणिः ।। इत्थं तद्भुवि नास्ति यत्र विधिना नोपायचिंताकृता । मन्ये * र दुर्जनचित्त-वृत्तिहरणे धातापि भग्नोद्यमः ॥१।। तेऽपि वणिक्पुत्राः पोतभंगानंतरं प्राप्तप्रवहणफलका * जलधिमुल्लंघ्य पृथक्पृथग्द्वीपेष्वगुः । देवदिन्नोऽपि बोहित्थफलकेनाऽब्धिमुत्तीर्य तीरप्राप्तो दृष्टो विधिवशात् सुस्थितलवणाधिपेन साधर्मिकोऽयमिति तुष्टेन च सता जगदे-भद्र समुद्रेशोऽहं । तुष्टस्ते ध्यायतो + नमस्कारान् ।। तद्गच्छ पंचयोजन-शतमानां भुवमितः स्थानात् ।।१।। तत्र श्रीरत्नपुरं । नगरं तद्बाह्यदेश* । उद्यानम् ।। तन्मध्ये मणिभवनं । तत्रापि मनोरथो यक्षः ॥२।। स च मे मित्रं तस्मा-न्मद्वचसा याचसे किमपि । यत्त्वम् ।। तत्सर्वं पूरयिता । तव सोऽवश्यं सुरद्रुरिव ।।३।। देवदिन्नोऽप्यूचे-व्यंतरवर ! सत्यं ते । वाक्यं किंतु प्रश्नो. कथंतराम् । गंतुं चरणचारेण । महीं शक्नोमि तावतीम् ।।१।। सुस्थितोऽपि तस्मै अमृतमयं दाडिमीफलं सटीका दत्वाऽवादीत्-कल्याणिन्नस्य बीजानि । व्रजेस्त्वं तत्र भक्षयन् ।। यदेतदनुभावात्ते । न भावि क्षुत्तृडादिकम् ॥१॥ ॥२१६॥ Jan Education For Personal & Private Use Only nelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy