SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ * तद्वचःपरमार्थमजानता स हारो गृहमागत्य बालपंडितायै ददे, तयापि पृष्टः पिता सर्वं स्वरूपमचकथत्, तयापि * प्र.३४ तदानीं देवदिन्नाऽऽलोकनाऽनुरागपरया हारव्यतिकराऽऽकर्णनाद् ज्ञाततत्त्वया हे मातर्मी सुमतिश्रेष्ठिसुताय उ.३६ * देहीति कर्हिचिदुक्ते मुग्धा मुग्धस्वरमभ्यधात्-पुत्रि विज्ञाप्यविज्ञैवं । वदन्ती यत्पितापि ते ।। तद्भुत्यस्तत्कमप्यात्म-ॐ सख्योति* समं वृण्वपरं वरम् ।।१।। बालपंडिताप्यूचे-मातः ! कुरूद्यमं ताव-देवदिन्नाऽऽप्तिहेतवे ।। यत्तल्पाऽभावतो * लापः * भूम्यां । स्रस्तरः सुलभो ननु ।।१।। मुग्धाऽपि सुतात्यंताऽऽग्रहवशाच्चंद्रप्रभापुरस्तत्स्वरूपमजल्पत् । श्रेष्ठिन्यापि । * श्रेष्ठिपुरोऽभाणि, श्रेष्ठिनापि प्रिये ! सुताभिप्रायं ज्ञात्वा यदुचितमाचरिष्यामीति प्रतिपन्नम् । ततः श्रेष्ठी यथा * * देवदिन्नः शृणोति तथेत्यपाठीत्-न त्यजेत्पितृमित्राणि । पल्या अपि न विश्वसेत् ।। तद्वित्तं च न गृह्णीया-त्स्वदासीं * नैव कामयेत् ॥१॥ देवदिन्नोऽपि ज्ञाततद्भावः प्रोवाच-पितः स्वल्पापि किं भित्तिः । पतन्ती सदनांतरे ।। * भव्याथवा बहिर्भागे । पतन्ती शोभना भण ।।१।। श्रेष्ठ्यप्यूचे-वत्सांतर्निपतंत्यास्तु । किंचिद्यातीष्टकादि न । देवदिन्नोऽप्यवादीत्-यद्येवं तात ! किं ब्रूत । यतो मे सैव शोभना ।।१।। ततः श्रेष्ठिना महामहेन कारितं तयोः र * पाणिपीडनम् । यथासुखं भोगाननुभवतोद॑पत्योरेकदा केनापि हेतुना बालपंडिता मार्गे यान्ती वीक्ष्य काचिद्योषा के * सखीं प्रत्याख्यत्-हले भाग्यवतीमध्ये । किलास्या दीयते कला ।। ययाल्पाप्यवाप्येवं । मंदिरं स्फुरदिंदिरम् * ॥१॥ द्वितीयाप्याहस्म-सखीयं यदि निर्द्रव्य-पुंसा व्यूढा सती तकम् ।। सश्रीकं कुरुते तर्हि । मन्ये पुण्यवतीममूम् । प्रश्नो. * ॥१॥ बालपंडिताप्येवं श्रुत्वा दध्यौ-प्रोचेऽनया गीः परिणामसुंदरा । तत्प्रेषयेऽर्थार्जनहेतवे पतिम् । सटीका * तिष्ठाम्यहं पुण्यरता स्वयं पुन-र्येनाऽऽनयेद्वित्तमुपाय॑ भूर्ययम् ।।१।। इति ध्यात्वा सा यावत्स्वाऽऽवासं ययौ * ॥२१२॥ melibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy