________________
उ.३६
नुरागपरो
* जन्मोत्सवपूर्वं चक्रेऽस्य देवदिन्न इति नाम, सोऽपि धात्रीभिः पाल्यमानोऽजन्यष्टाब्ददेश्यः, पपाठ च सकलाः * प्र.३४ * कलाः, अन्यदा पित्रा सत्रा गतो गुरुवंदनाय देवदिन्नः, भगवानप्येवं देशनामाततान
बालपंडिता * हहो श्रावकपुंगवाः सुमतिभिः संप्राप्यते प्रस्फुर-दानेभाऽश्वशतांगपत्तिकलितं राज्यं बलोपेंद्रता ।। चक्रित्वं * * सुमनःशचीशपदवी तीर्थाधिपत्यं तथा । सत्पात्रप्रभृतिजने विदलिताकांक्षार्थविन्यासतः ॥१॥ देवदिन्नोऽपि तं
देवदिनः * दानोपदेशं निशम्य तदादि पात्रादौ निराकांक्षं दानं स्वेच्छया दातुं प्रावर्तत । एकदा तृष्णाभिभूतो भांडागारिकः * * श्रेष्ठिनमूचे-विभो ! युष्मत्सुतो दान-व्यसनेन घनं धनम् ।। विनाशयति तत्संख्यां । कथं ज्ञास्याम्यहं मुहुः ।।१।।* * श्रेष्ठ्यप्यभाषिष्ट-भद्र ! नो वार्यतां सूनु-र्यथेच्छं वितरत्वसौ । न क्वाप्याऽऽकर्ण्यते दाना-द्यद्याति निधनं * र धनम् ।।१।। उक्तं च-मा मंस्थाः क्षीयते वित्तं । दीयमानं कदाचन ।। कूपाऽऽरामगवादीनां । ददतामेव संपदः । * ।।१।। अतस्त्वया प्रथमत । एव संख्यानपूर्वकम् ।। प्रत्यहं प्रगुणीकृत्य । मोक्तव्यं दानहेतवे ।।२।। तेनाप्येवं कृते * सत्यन्वहं देवदिन्नः कांक्षारहितदानपरः कदाचित्तृष्णाभिभूतभार्याया मुग्धाभिधायाः सुतामत्यद्भुतरूपां बालेति *
मूलनाम्नीमप्यत्यन्तप्रज्ञोल्लेखात्प्राप्तबालपंडितेत्यपराख्यां निरीक्ष्य तदनुरागजागरूकचेता अचिन्तयत्-भाविन्येषा का * ममायत्ता-ऽमुष्या दानवशीकृते ।। जनके यदि नैवं स्या-त्तदा देशांतरं वरम् ।।१।। इति ध्यात्वा देवदिन्नोऽन्यदा *
प्रश्नो . * तृष्णाभिभूतस्य व्यतरन्मुक्ताहारं, तेनापि प्रभो किमेष हारोऽर्पित इत्युक्ते देवदिन्नो वक्रोक्त्या वक्तिस्म-अहं के
सटीका * हारो भवांस्ताव-त्प्रतीहारो ह्यतस्तव ।। व्यतार्ययं मया प्रीत्या । यथायोगं नियुज्यताम् ।।१।। भांडागारिणापि * ॥२११॥
SEN Education International
Or Personenvale use en
ainelibrary.org