SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उ.३६ नुरागपरो * जन्मोत्सवपूर्वं चक्रेऽस्य देवदिन्न इति नाम, सोऽपि धात्रीभिः पाल्यमानोऽजन्यष्टाब्ददेश्यः, पपाठ च सकलाः * प्र.३४ * कलाः, अन्यदा पित्रा सत्रा गतो गुरुवंदनाय देवदिन्नः, भगवानप्येवं देशनामाततान बालपंडिता * हहो श्रावकपुंगवाः सुमतिभिः संप्राप्यते प्रस्फुर-दानेभाऽश्वशतांगपत्तिकलितं राज्यं बलोपेंद्रता ।। चक्रित्वं * * सुमनःशचीशपदवी तीर्थाधिपत्यं तथा । सत्पात्रप्रभृतिजने विदलिताकांक्षार्थविन्यासतः ॥१॥ देवदिन्नोऽपि तं देवदिनः * दानोपदेशं निशम्य तदादि पात्रादौ निराकांक्षं दानं स्वेच्छया दातुं प्रावर्तत । एकदा तृष्णाभिभूतो भांडागारिकः * * श्रेष्ठिनमूचे-विभो ! युष्मत्सुतो दान-व्यसनेन घनं धनम् ।। विनाशयति तत्संख्यां । कथं ज्ञास्याम्यहं मुहुः ।।१।।* * श्रेष्ठ्यप्यभाषिष्ट-भद्र ! नो वार्यतां सूनु-र्यथेच्छं वितरत्वसौ । न क्वाप्याऽऽकर्ण्यते दाना-द्यद्याति निधनं * र धनम् ।।१।। उक्तं च-मा मंस्थाः क्षीयते वित्तं । दीयमानं कदाचन ।। कूपाऽऽरामगवादीनां । ददतामेव संपदः । * ।।१।। अतस्त्वया प्रथमत । एव संख्यानपूर्वकम् ।। प्रत्यहं प्रगुणीकृत्य । मोक्तव्यं दानहेतवे ।।२।। तेनाप्येवं कृते * सत्यन्वहं देवदिन्नः कांक्षारहितदानपरः कदाचित्तृष्णाभिभूतभार्याया मुग्धाभिधायाः सुतामत्यद्भुतरूपां बालेति * मूलनाम्नीमप्यत्यन्तप्रज्ञोल्लेखात्प्राप्तबालपंडितेत्यपराख्यां निरीक्ष्य तदनुरागजागरूकचेता अचिन्तयत्-भाविन्येषा का * ममायत्ता-ऽमुष्या दानवशीकृते ।। जनके यदि नैवं स्या-त्तदा देशांतरं वरम् ।।१।। इति ध्यात्वा देवदिन्नोऽन्यदा * प्रश्नो . * तृष्णाभिभूतस्य व्यतरन्मुक्ताहारं, तेनापि प्रभो किमेष हारोऽर्पित इत्युक्ते देवदिन्नो वक्रोक्त्या वक्तिस्म-अहं के सटीका * हारो भवांस्ताव-त्प्रतीहारो ह्यतस्तव ।। व्यतार्ययं मया प्रीत्या । यथायोगं नियुज्यताम् ।।१।। भांडागारिणापि * ॥२११॥ SEN Education International Or Personenvale use en ainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy