________________
* धियः ।। कदापि न प्रवर्तन्ते । वज्रभित्ताविवेषवः ।।१।। द्रव्यक्षेत्रादयो भेदा । बहुधा जिनशासने ॥ विना * प्र.४० * केवलिना कोऽन्य-स्तान् वक्तुं ज्ञातुमप्यलम् ? ॥२॥ परमाकार्य पौराणां । पुरस्तादिति कथ्यते ॥ यत्प्रभोः - उ.४२ र पारणस्यार्थे । नानाभोज्यं विधीयताम् ।।३।। राजापि तानाहूय तथैवादिशत्, तेऽप्योमिति प्रपद्य मुदिताः स्वं स्वं । प्रभोः पारणाय
प्रयत्नः स्थानमगुः, प्रभावपि भक्तार्थमागते सर्वेऽपि पौरा नानाप्रकारान् प्रासुकाहारानढोकयन्, स्वाम्यपि ताननादाय * * तेषां हृदि खेदं न्यस्य चागमत् । एवं सुदुस्तपं तपस्तप्यमानस्य वर्द्धमानस्य व्यतीतेषु चतुर्षु मासेषु कश्चित्प्राक्प्रहित-* श्चरः समेत्य नतिपूर्वमूर्वीपतिं व्यजिज्ञपत्-देवास्ति भवतां शत्रु-दधिवाहनभूधवः ।। परिक्षीणबलस्तस्मा-त्सुजयो रे
लक्ष्यतेऽधुना ।।१।। शतानीकोऽपि तदाकर्ण्य प्रयाणढक्कां वादयित्वा सकलमपि बलं नौष्वारोप्य यमुनावम॑नैकया है * निशया गत्वा चंपापुरीमवेष्टयत् । * तदानीं यदजायत तदाकर्णयत, बहिनिःस्वाननिःस्वाना । गंभीरा जज्ञिरेतराम् ।। अंतःपुरे पुरंध्रीणां । करुण
ध्वनयोऽपि च ।।१॥ हा हता हा हता व्यक्त-मिति पौरगिरो मिथः ।। अजायन्ततरां फेरु-फेत्कारा इव दारुणाः * ॥२।। ततोऽकस्मादेव जातभये दधिवाहननृपे नष्टे सति शतानीकः स्वभटानभाषिष्ट-हंहो वीरा रयाद्गत्वा । * धावन्तं दधिवाहनम् ।। धृत्वाऽऽनयत येन स्या-दमंदप्रमदो मम ।।१।। तेऽप्युदायुधा योधा नगर्यंतर्गता नष्टं *
प्रश्नो. * दधिवाहनं श्रुत्वा शतानीकायागत्य न्यवेदयन् । राजाऽपि प्रातश्चंपासरित्पतिं मथित्वा मुरारिरिव श्रियं करे *
सटीका * चकार । सैनिकेष्वपि पुरी लुंटयत्सु कश्चिद्भाग्यकुंठो वंठो वित्तार्थं भ्रमन् विधिवशाद्दधिवाहनपत्नीं वसुमतीसुतायुतां ॥२४९॥
ale Use Only