SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ * धियः ।। कदापि न प्रवर्तन्ते । वज्रभित्ताविवेषवः ।।१।। द्रव्यक्षेत्रादयो भेदा । बहुधा जिनशासने ॥ विना * प्र.४० * केवलिना कोऽन्य-स्तान् वक्तुं ज्ञातुमप्यलम् ? ॥२॥ परमाकार्य पौराणां । पुरस्तादिति कथ्यते ॥ यत्प्रभोः - उ.४२ र पारणस्यार्थे । नानाभोज्यं विधीयताम् ।।३।। राजापि तानाहूय तथैवादिशत्, तेऽप्योमिति प्रपद्य मुदिताः स्वं स्वं । प्रभोः पारणाय प्रयत्नः स्थानमगुः, प्रभावपि भक्तार्थमागते सर्वेऽपि पौरा नानाप्रकारान् प्रासुकाहारानढोकयन्, स्वाम्यपि ताननादाय * * तेषां हृदि खेदं न्यस्य चागमत् । एवं सुदुस्तपं तपस्तप्यमानस्य वर्द्धमानस्य व्यतीतेषु चतुर्षु मासेषु कश्चित्प्राक्प्रहित-* श्चरः समेत्य नतिपूर्वमूर्वीपतिं व्यजिज्ञपत्-देवास्ति भवतां शत्रु-दधिवाहनभूधवः ।। परिक्षीणबलस्तस्मा-त्सुजयो रे लक्ष्यतेऽधुना ।।१।। शतानीकोऽपि तदाकर्ण्य प्रयाणढक्कां वादयित्वा सकलमपि बलं नौष्वारोप्य यमुनावम॑नैकया है * निशया गत्वा चंपापुरीमवेष्टयत् । * तदानीं यदजायत तदाकर्णयत, बहिनिःस्वाननिःस्वाना । गंभीरा जज्ञिरेतराम् ।। अंतःपुरे पुरंध्रीणां । करुण ध्वनयोऽपि च ।।१॥ हा हता हा हता व्यक्त-मिति पौरगिरो मिथः ।। अजायन्ततरां फेरु-फेत्कारा इव दारुणाः * ॥२।। ततोऽकस्मादेव जातभये दधिवाहननृपे नष्टे सति शतानीकः स्वभटानभाषिष्ट-हंहो वीरा रयाद्गत्वा । * धावन्तं दधिवाहनम् ।। धृत्वाऽऽनयत येन स्या-दमंदप्रमदो मम ।।१।। तेऽप्युदायुधा योधा नगर्यंतर्गता नष्टं * प्रश्नो. * दधिवाहनं श्रुत्वा शतानीकायागत्य न्यवेदयन् । राजाऽपि प्रातश्चंपासरित्पतिं मथित्वा मुरारिरिव श्रियं करे * सटीका * चकार । सैनिकेष्वपि पुरी लुंटयत्सु कश्चिद्भाग्यकुंठो वंठो वित्तार्थं भ्रमन् विधिवशाद्दधिवाहनपत्नीं वसुमतीसुतायुतां ॥२४९॥ ale Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy