SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्र.४० उ.४२ धारिण्या विषादो मृत्युश्च * धारिणी निरीक्ष्य धावित्वाधरत्, शतानीकेऽपि कृतकृत्ये स्वपुरीं प्रति प्रस्थिते स वंठो धारिणीरूपाऽऽक्षिप्तचेता * * इत्यवोचत्-कृशोदरि कनीमेनां । विक्रीय त्वां च वल्लभाम् ।। निजां विधाय गार्हस्थ्य-फलं भोक्ष्ये यथासुखम् के * ॥१॥ धारिण्यपि तद्वचो वज्रपातोपमं श्रुत्वा दैवमेवमुपालभत-हा हताश ! विधे ! कस्ते-ऽपराधो विदधे मया । * यत्त्वमीदृग्विधैर्दुःखै-माँ खेदयितुमुद्यतः ।।१।। एकस्तावदयं चंपा-धिपस्य प्रेमवारिधेः ।। प्राणप्रियस्य तादृक्षो । ) * विरहोऽतीवदुस्सहः ।।२।। द्वितीयो राज्यतो भ्रंश-स्तृतीयः पुनरेषकः ।। तादृग्भक्तपरीवार-नाशः पाश इवाऽशुभः * * ॥३॥ अन्यच्चोल्लंठवंठस्य । कुवाक्तीक्ष्णशिलीमुखाः ।। शीलवमभिदो देहे । लगन्तो व्यथयन्ति माम् ।।४।।* * तदरे दैव मेऽवश्य-मीदृग्जनयतस्तव ।। न किं मनोरथाः पूर्णा । यच्छीलं हर्तुमीहसे ।।५।। परं ते धातरत्रार्थे । र * पौरुषं ज्ञास्यते मया ।। यत्सत्याः परमां भूषां । शीलं मम हरिष्यसि ।।६।। यद्वैतदपि नो सुष्ठु । ध्यातं किंतु - * कुकर्मणाम् ।। विजूंभितमिदं तस्मा-न्मरणं शरणं मम ॥७॥ इति ध्यायन्ती धारिणी जातपातकैरिव प्राणैरमुच्यत, * * वंठोऽपि तां मृतां दृष्ट्वा तदस्तोकशोकवशाद्रोदसीपुरं रुदन्तीं वसुमतीमाश्वासयन्मार्गमुल्लंघयामास । * कौशांबीपरमेश्वरेऽपि सपताकं स्वपुरमुपागते वंठस्तां कन्यां विक्रेतुं चतुःपथमनैषीत् । तदानीं धनावहश्रेष्ठी । * चतुःपथे प्रयास्तादृगानंददायिनी कनी दृष्ट्वेत्यध्यासीत्-असौ वंठो हि विक्रेता । कन्यां कामगवीमिव ।। न के * हीदृशामपुण्यानां । कन्यारत्नं गृहे स्थिरम् ॥१।। अस्या आकृतिरेवाशु । ज्ञापयत्युत्तमं कुलम् ।। अतो मे * निरपत्यस्य । सुतैषास्तु मनोमुदे ।।२।। अस्याः कल्लोललोलायाः । संपदः खलु किं फलम् ? ।। यदापत्पतितः NNNNN प्रश्नो. सटीका ॥२५०॥ antone For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy