________________
शीता
* प्राणि-वर्ग उध्रियतेतराम् ।।३।। तदियं दैवदत्ता मे । वेश्मन्यस्त्यमितेंदिरा ।। अतो वंठाद्विमोच्यैनां । नयेऽहं तां * प्र.४० * कृतार्थताम् ।।४।। ततो वंठात्तां कन्यां श्रेष्ठी द्रव्येण विमोच्य गृहोपर्यागच्छन् कुलादिकं पृच्छन् प्रत्युत्तरमलभमानो - उ.४२ - नात्मानं प्रकाशयन्ति प्रांशुवंशजा इति ध्यायन् स्ववेश्मन्यानीय पुत्रीत्वेन मूलायै अर्पयामास, साऽपि तदानीं ।
मामि तदानीं* चंदनादपि * मृदुगिरा तामानंद्य स्वपार्श्वेऽस्थापयत् । श्रेष्ठ्यपि तत्परिकरोऽपि चंदनादपि शीतेन तच्चरितेन रंजितौ चंदनबालेति *
चंदनबाला * नाम तस्या अकुरुताम् ।
कदाचित्तां निसर्गरूपामपि यौवनश्रीविशेषितलावण्यां विलोक्याऽनर्थमूलमूलेत्यचिन्तयत्-यदीमामीदृशीं * - दृष्ट्वा । दयितो दयितीष्यति ॥ तदा मे मंदभाग्याया । भविता किल का गतिः ? ।।१।। ईदृक्षे सुंदरीरत्ने । * मुनीनामपि मानसम् ।। पंचबाणेषुलक्ष्यत्वं । यात्यन्यस्य तु का कथा ? ॥२।। इति तस्यां विमृशंत्यामेकदा * * प्रदत्ता? ग्रीष्मौ दिनयौवने हट्टाद्गलप्रस्वेदबिंदुः श्रेष्ठी निलयमियाय । तदा गृहकार्यव्यग्रे समग्रेऽपि परिच्छदे *
चंदना स्वमनोवदमलं जलं गृहीत्वा पितुः पादौ प्रक्षालयितुमारेभे, तदाऽकृतेदृक्कार्याया गवलश्यामलस्तस्यास्तु र * केशपाशोऽधस्तान्त्र्यपतत्, मा पंकिलोऽस्त्विति धिया धनावहेन स्वपाणिपञ न्यस्तोऽलिलीलां कलयतिस्म । ॐ * मूलापि जालान्तरस्था तत्स्वरूपं निरूप्याऽकारणरोषाऽनलप्लुष्टांगयष्टिरित्यचिन्तयत्-यन्मया चिन्तितं पूर्वं । * * तदेवैतद्दजायत । नो चेदस्याः कथं नाथो । वेणी नियमयेत्स्वयम् ? ।।१।। तदवश्यमियं बाला । बालापि *
सटीका । विषवल्लीवत् ।। उच्छेद्या ह्यन्यथानर्थ-हेतवे भाविनी मम ॥२॥ ततो धनावहे देवार्चनभोजनानन्तरमापणे गते ॥२५॥
प्रश्नो .
For Personat & Private Use Only
www.jainelibrary.org