SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सति मूला नापिताच्चंदनां मुंडितां, लोहकारान्निगडितांघ्रि दंडीखंडवस्त्रां लंबकंबाहतां च कारयित्वापवरकान्तः क्षिप्त्वा च परिवारपुरस्तादित्याहस्म - रे रे यः कोऽपि युष्माकं । मध्ये वृत्तान्तमेतकम् ।। श्रेष्ठिनः पुरतो वक्ता । तं प्राप्स्यामि यमान्तिकम् ||१|| जाते च प्रदोषे हट्टाहमागतेन श्रेष्ठिना चंदनाऽद्य किं न दृश्यते ? इत्युदितः परिच्छदो मूलाभयाद्यावत् किमपि नोचे तावत् श्रेष्ठी दध्यौ - स्वकीयाभिर्वयस्याभिः । समं क्वाऽपि हि चंदना ॥ क्रीडाविनोदं तन्वाना । भविष्यति न संशयः ||१|| निश्यपि पृष्टः परिवारो यावन्न किंचिदूचे तावत् श्रेष्ठी क्वाऽपि चंदना सुप्ता भवितेति निश्चिकाय, द्वितीयेऽप्यह्नि आगतेन श्रेष्ठिना तदनवेक्षणात्प्राग्वत्पृष्टः परिवारो यावन्नोचिवान् तावत् श्रेष्ठी क्वाऽपि कार्ये व्यग्रा भवित्रीति विमृशंस्तृतीयेऽपि दिने समेतस्तामपश्यन् रोषादित्याख्यात्-अरेरे भवतां मध्ये । यः कश्चिद्वेत्ति चंदनाम् || सोऽस्मदग्रे समाख्यातु । नो वा दंडो विधास्यते ॥१॥ परिच्छदोऽपि तदरुंतुदगिरं श्रुत्वा मूलाभीतोऽध्यासीत् - चेद्वच्मीदं तदा मूला । द्वेष्टि नो वा धनावहः || क्रियते कोऽधुनोपाय । इतो व्याघ्र इतस्तटी ||9|| इति मौनवति परिकरे तदंतःस्था काचिद् वृद्धा मूलाभयमुत्सृज्येत्यचिन्तयत् - गतप्राया मम प्राणा - स्तदेतैर्विशरारुभिः ।। अस्याः कोऽप्युपकारः स्यात्तदा लब्धं न किं मया ? ||१|| इति निश्चित्य मूलाकुविलसितमुक्त्वा यत्राऽऽस्ते सा तदपवरकमदर्शयत् । श्रेष्ठ्यपि तद्द्वारमुद्घाट्य रोदनाच्छून्यदृशं निशान्ते निशाकान्तमूर्तिमिव विच्छायश्रियं सशृंखलक्रमां मंडितमौलिं क्षुत्तृषाक्षामकुक्षिं तां वीक्ष्य विषण्ण इत्याहस्म - वत्से ! मा गा विषादाख्य-निषादस्य दुरात्मनः ।। गोचरत्वं यतो जीवैर्निजं कर्मैव For Personal & Private Use Only प्र. ४० उ. ४२ श्रेष्ठिकृता चंदनाचिन्ता प्रश्नो. सटीका ॥२५२॥ library.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy