________________
* भुज्यते ।।१।। यदागमः-जीवेणं भंते किं अत्तकडे दुक्खे परकडे दुक्खे, तदुभयकडे दुक्खे ? गोयमा ! अत्तकडे * प्र.४० * दुक्खे, नो परकडे दुक्खे, नो तदुभयकडे दुक्खे । एवमाश्वास्य नरकादिव ततोऽपवरकान्निष्कास्य तद्भोजनाय *
उ.४२
चंदनया * रसवतीगृहगतोऽपि श्रेष्ठी हृद्यखाद्याद्यप्राप्त्या राद्धान् कुल्माषान् वीक्ष्य सूर्पकोणे न्यस्य दत्वा चेत्यूचे-पुत्र्येतान्ननु *
भावनया प्रभुः - कुल्माषां-स्तावदास्वादयाधुना ।। यावत्ते निगडांश्छेत्तु-मयस्कारमुपानये ।।१।। ततो धनावहो लोहकृद्गहे गते रा * सति चंदना निर्वेदादित्यचिन्तयत्-दधिवाहन-भूजाने१हितापि यदीदृशीम् ।। दुरवस्थामहं प्रापं । पारवश्यस्य *पारणकमहश्च * तत्फलम् ॥१॥ यतः-सोच्छ्वासं मरणं निरग्निदहनं निःशृंखलं बंधनं । निष्पंकं मलिनं विनैव नरकं सैषा - महायातना || सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः । पंचानां सविशेषमेतदपरं षष्ठं महापातकम् ।
॥१॥ चिंतयाप्यनया पूर्णं । तूर्णं यदि कुतोऽपि हि ।। पारणेऽष्टमभक्तस्य । कोऽप्येति श्रमणस्तदा ॥१॥ * तस्मादकल्मषायैतान् । कुल्माषान् प्राशुकानपि ॥ पात्रविश्राणनायोग्यान् । दत्वा कुर्वे भुंजिक्रियाम् ॥२॥
युग्मम् ।। इति ध्यानसावधानमानसा धारिणीसुता मुनिविलोकनायेतस्ततः चक्षुः क्षिपन्ती यावदस्थात्तावद्गोचरचर्यार्थं । * पुरे भ्रमन् वर्द्धमानस्वामी चंदनानयनगोचरी-बभूव । बालापि त्रैलोक्यनायकमालोक्य चेतस्यचिंतयत्-क्व मे * विगतभाग्यायाः । पुण्यप्राप्तिरमूदृशी ।। यदत्रागत्य मत्पाणौ । पारणं कुरुते प्रभुः ।।१।। भगवानपि के * तत्पुण्यप्रेरितस्तत्रागात्, चंदनाप्ययःशृंखलितपदांतरितदेहलीका तत्संमुखं गंतुमक्षमा क्षमाधरवरमजिज्ञपत्-नाथ है
सटीका । यद्यपि कुल्माषा । अयोग्यास्तव पारणे ।। तथापि हि प्रसधैतान् । गृहीत्वानुग्रहाण माम् ।।१।। प्रभुरपि द्रव्यादिभिः ॥२५३॥
प्रश्नो .
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org