________________
米米米米粉料
सुदर्शनः ||१|| किं नाऽश्रावि भवत्यैत - पुरा वनवासिनः । तपस्विनोऽतिकठिना । विश्वामित्रादयोऽभवन् ॥२॥ रमितास्तेऽपि नारीभि - र्विदग्धमतिभिः क्षणात् ॥ कोऽसौ मृदुमना गेहि - सुखलालितविग्रहः ||३|| अतः स्तोकेन कालेन । यद्येनं रमयामि न ॥ प्रविशामि तदा ज्वाला - चंडे कुंडे हविर्भुजः || ४ || इत्यादि लपंत्यौ ते गते उद्यानं, तत्र च चिरं क्रीडयित्वाऽगच्छतां स्वं स्वं स्थानम् ।
इतश्चाभया सकलकलापंडितां पंडितां धात्रीमाकार्य स्वप्रतिज्ञातमचकथत्, पंडितापि तत् श्रुत्वा स्माह-आः पुत्रि मंत्रितं नैतत् । सुष्ठु यत्स सुदर्शनः । सदा स्वदारसंतोषी । पौषी सद्धर्मकर्मणाम् ॥१॥ अतस्तवाऽऽग्रहो व्यर्थ । एषोऽस्मिन् परमार्हते ॥ यतः कामयितुं दूरे । नाऽऽनेतुमपि शक्यते ॥ २॥ वरं कृता फणिफणामणिग्रहणकर्मणि ॥ प्रतिज्ञा न पुनस्तस्य । शीलखंडनहेतवे ||३|| अभयाप्यभणत्-धात्र्येकवेलं कथम- प्यानयैनं सुदर्शनम् ।। ततः सर्वं विधास्यामि । सुस्थं क्षूणं न ते क्वचित् ||१|| पंडितापि किंचिद्विचिंत्योचे-हे पुत्र्यवश्यमेवेदं । विधातव्यं मयेति चेत् ।। निश्चयंस्तव तर्ह्येको - ऽस्त्युपायो न तु भूरिशः ||१|| यत्स पर्वदिने शून्य - मठादौ प्रतिमाधरः । भवेदेवं यदि परं । समानेयो न चान्यथा ||२|| अभयाप्याचख्यौ - धात्र्येषोऽर्थः समर्थोऽतो । यत्यतां तत्र नित्यशः ।। पंडिताप्यूचे - वत्से प्रमाणमत्रार्थे । सावधानास्म्यहं यतः ॥ ७॥ ततः कियत्स्वपि दिनेषु गतेषु समागात्कौमुदीमहोत्सवः, तदानीं तदुत्सवविधित्सोत्सुकचेतसा विशांपतिना रक्षकेभ्यः पटहेन घोषयांचक्रे–भो लोकाः सर्वैरपि । सर्वद्धर्ध्या कौमुदीमहं द्रष्टुम् ।। क्रीडोद्याने गंतव्य - मिति नृपाज्ञाभवद्भवताम् ।।१।। तत् श्रुत्वा
& Private Use Only
प्र. १७
परमार्हतः
सुदर्शनस्या
ssनयने उपायचिंता
प्रश्नो.
सटीका
॥१२८॥