SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 米米米米粉料 सुदर्शनः ||१|| किं नाऽश्रावि भवत्यैत - पुरा वनवासिनः । तपस्विनोऽतिकठिना । विश्वामित्रादयोऽभवन् ॥२॥ रमितास्तेऽपि नारीभि - र्विदग्धमतिभिः क्षणात् ॥ कोऽसौ मृदुमना गेहि - सुखलालितविग्रहः ||३|| अतः स्तोकेन कालेन । यद्येनं रमयामि न ॥ प्रविशामि तदा ज्वाला - चंडे कुंडे हविर्भुजः || ४ || इत्यादि लपंत्यौ ते गते उद्यानं, तत्र च चिरं क्रीडयित्वाऽगच्छतां स्वं स्वं स्थानम् । इतश्चाभया सकलकलापंडितां पंडितां धात्रीमाकार्य स्वप्रतिज्ञातमचकथत्, पंडितापि तत् श्रुत्वा स्माह-आः पुत्रि मंत्रितं नैतत् । सुष्ठु यत्स सुदर्शनः । सदा स्वदारसंतोषी । पौषी सद्धर्मकर्मणाम् ॥१॥ अतस्तवाऽऽग्रहो व्यर्थ । एषोऽस्मिन् परमार्हते ॥ यतः कामयितुं दूरे । नाऽऽनेतुमपि शक्यते ॥ २॥ वरं कृता फणिफणामणिग्रहणकर्मणि ॥ प्रतिज्ञा न पुनस्तस्य । शीलखंडनहेतवे ||३|| अभयाप्यभणत्-धात्र्येकवेलं कथम- प्यानयैनं सुदर्शनम् ।। ततः सर्वं विधास्यामि । सुस्थं क्षूणं न ते क्वचित् ||१|| पंडितापि किंचिद्विचिंत्योचे-हे पुत्र्यवश्यमेवेदं । विधातव्यं मयेति चेत् ।। निश्चयंस्तव तर्ह्येको - ऽस्त्युपायो न तु भूरिशः ||१|| यत्स पर्वदिने शून्य - मठादौ प्रतिमाधरः । भवेदेवं यदि परं । समानेयो न चान्यथा ||२|| अभयाप्याचख्यौ - धात्र्येषोऽर्थः समर्थोऽतो । यत्यतां तत्र नित्यशः ।। पंडिताप्यूचे - वत्से प्रमाणमत्रार्थे । सावधानास्म्यहं यतः ॥ ७॥ ततः कियत्स्वपि दिनेषु गतेषु समागात्कौमुदीमहोत्सवः, तदानीं तदुत्सवविधित्सोत्सुकचेतसा विशांपतिना रक्षकेभ्यः पटहेन घोषयांचक्रे–भो लोकाः सर्वैरपि । सर्वद्धर्ध्या कौमुदीमहं द्रष्टुम् ।। क्रीडोद्याने गंतव्य - मिति नृपाज्ञाभवद्भवताम् ।।१।। तत् श्रुत्वा & Private Use Only प्र. १७ परमार्हतः सुदर्शनस्या ssनयने उपायचिंता प्रश्नो. सटीका ॥१२८॥
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy