________________
K*****
* जाता सर्वेऽपि हृष्टाः पौराः, परमेक एव प्रातरागामिचतुर्मासकधर्मकर्मनिर्माणोन्मनाः सुदर्शनो विषण्ण इति * प्र.१७ * दध्यौ-प्रातर्मनोऽस्ति मे चैत्य-वंदनाकर्मनिर्मितौ ।। उद्यानगमनायैत-द्विषमं राजशासनम् ।।१।। उपायः क्रियते *
प्रतिहार कोऽस्मि-नथवा चिंतयानया ॥ पर्णं तर्णं करिष्यामि । स्वमनोऽभिमतं यतः ।।२।। ततः सहोपात्तोपदया विप्रतारणाय * नृपमानंद्य सुदर्शनो व्यजिज्ञपत्-देव ! प्रातर्दिनं सर्वं । त्वत्प्रसादात्करोम्यहम् ।। चैत्यवंदनकादीनि । यद्याज्ञा भवतां *
छलम् * भवेत् ।।१।। राज्ञाप्येवमस्त्वित्यनुज्ञातः स द्वितीयेऽह्नि जिनानां स्नानादि चैत्यपरिपाटी च विधाय कृतचतुर्विधोपवासः *
संध्यायां विधिवत्प्रतिपन्नपौषधो निशि क्वापि चत्वरे प्रतिमयास्थात् । * अत्रांतरेऽभयां प्रति पंडिता स्माह-वत्से त्वयाद्य नोद्याने । गंतव्यं भूभुजा सह ।। यथा कथंचित्ते चित्त-वांछितं *
परिपूर्यते ।।१।। अभयाऽपि शिरोऽतिर्मेऽस्तीति राज्ञः पुरस्तादुत्तरं कृत्वा स्वावास एवास्थात् । अहो प्रपंचचतुराः * स्त्रियः ! ततः पंडिता लेप्यमयीं कामप्रतिमां गुरुतरां कारयित्वा वाससाऽऽच्छाद्य स्वांके संस्थाप्य च नृपौकसि से * विशन्ती वेत्रिभिरभिहिता-पंडितेऽद्याधिकतर-भराऽऽक्रांतेव लक्ष्यसे ।। तत्किमेतदिति ब्रूहि । प्रवेशोऽपरथा न *
ते ॥१।। सापि तदाकर्ण्य सेयॆव जगाद-रे रे शरीरकारण-वशेन देवी गताऽद्य नोद्यानम् ।। तस्मात्स्मरादिदेवा-र्चनं में विधात्री गृहस्थैव ।।१।। अत एव संप्रतीयं । प्रवेश्यते पुष्पधन्विनो मूर्तिः ।। अपरसुराणामपि हि । प्रवेशनीया में प्रश्नो. * मया प्रतिमाः ॥२॥ द्वाःस्थैरप्युक्तं-पंडिते मा कुपास्मभ्यं । तद्दर्शय ततो व्रज ॥ प्रवेशेऽज्ञातवस्तूनां बिभीमो * सटीका * पृथिवीपतेः ।।१।। ततः सानंगमूर्तिं तेभ्यो दर्शयित्वाग्रतोऽगात् । एवमन्या अपि द्वित्रामूर्तीः प्रतीहारविप्रतारणाया- * ॥१२९॥
www.jainelibrary.org