________________
सुदर्शनः
* ऽऽनीयाऽऽनीय प्राविक्षत्, अहो छलच्छेकाः स्त्रियः ! ततः प्रतिमास्थितं सुदर्शनं याने न्यस्य वाससाऽऽच्छाद्य * प्र.१७ * द्वाःस्थैरस्खलिता सती पंडिताऽभयायै दत्वा यथागममगात्, अभयापि तमप्रतिमरूपं निरूप्य स्फुरस्मरविकारानेक- अभया* प्रकारं नेत्रपत्रिभिस्ताडयन्ती वक्तुमारेभे–नाथ ! त्वदीयरूपश्री-पराभूत इवातनुः । मां दुनोति शरैस्तीक्ष्णै-रतस्त्वां वाग्नाराचैरनिशं * शरणं श्रिता ।।१।। अतो मां रक्ष रक्ष त्वं । शरण्य ! शरणागताम् ॥ परार्थे प्रार्थिताः सन्त-स्तत्किं यन्न हि कुर्वते * विध्यमानोऽपि त ॥२॥ दंभेनाऽपहृतोऽस्मीति । कोपः कर्तव्य एव न ।। यतो महात्मनां चित्ते । धत्ते छद्म पदं न हि ।।३।। तत् + अक्षुब्धः * श्रुत्वापि कायोत्सर्गेण मेरुवन्निश्चले सुदर्शने स्थिते सति पुनरभयाऽभाणीत्-नाथैवं मां वदन्तीं त्वं । तूष्णीकः के
किमुपेक्षसे ?।। किं कदाचित् श्रुतः कश्चिद् । स्त्रियार्थित उपेक्षकः ?।।१।। तदेतद् व्रतकष्टं त्वं । मुंच माऽतः । * परं कथाः ।। मप्राप्त्या विद्धि यत्सिद्धं । व्रतव्रततिजं फलम् ॥२।। एवं मे प्रार्थयंत्यास्ते । नैव युक्ता विमानना ।। * * को नाम वक्त्रपतितं । फलं मुञ्चति पंडितः ?।।३।। जाने सौभाग्यसर्वस्व । नाटकं नाटयन्नसि ।। तत्प्रसीद * * जनोऽयं ते । द्राक् स्वयंवरतां गतः ॥४॥ इति वदंत्या तया पाणिना पाणिमादाय निबिडमंडलीभूतपीनस्त* नाभ्यां मृणालकोमलाभ्यां भुजाभ्यां च स परिषस्वजे । सुदर्शनोऽपि तदनुकूलोपसर्गोपद्रुतः सन्नित्यध्यासीत्-* * साक्षादिवास्य राक्षस्याः । सकाशाच्चेच्छुटाम्यहम् ।। पारयामि तदोत्सर्गं । ममानशनमन्यथा ।।१।। अभयापि * * स्वप्रयासं विफलं मत्वा भृकुटिविकटानना तं भापयितुमित्यभणत्-मुमुर्पुरसि रे मूर्ख । यत्करोषि वचो न मे ।। किं *
प्रश्नो. * न श्रुतं यतो रुष्टा । घ्नन्ति कांतमपि स्त्रियः ॥१॥ अतः स्मरवशाया मे । वशगो भविता न चेत् । तदा त्वां है सटीका
शमनवशं । प्रापयितास्म्यसंशयम् ।।२।। इत्याद्यभयावाग्नाराचैरनिशं विंध्यमानोऽपि सुदर्शनो नाक्षुभत् । कुतः * ॥१३०॥
For Personal & Private Use Only
www.jainelibrary.org