________________
प्र.६०
****kkkkkkkkkkkkkkk*****
* इति देशनया बुद्ध-स्तृतीयं व्रतमग्रहीः ।। पल्ल्यामानीय साधूंश्च । वासोभिः प्रत्यलाभयः ।।७।। क्रमाद्विपद्य * * तत्पुण्या-त्वमत्राभूर्भुरो विभुः ।। नाम्ना ध्वजभुजंगोऽयं । पुण्यं पापापहारकृत् ।।८।। यत्प्राक्त्वमन्यस्वादान-मकरोस्तेन * दुःख्यभूः ।। पश्चात्यरधनत्यागा-दभवः सुखभाक्पुनः ।।९।। इति श्रुत्वा नृपः संजातजातिस्मृतिर्गुरोः पार्थात् ।
पूर्वभवा* श्रावकधर्म स्वीकत्य प्रासादमासदत । ततो ध्वजभजंगो जगतीपतिर्वित्तं त्यागसहितमेव श्रेय इति सप्तक्षेत्र्यादिन्यस्तधनः *
कर्णनम् * क्रमेण विपद्य सौधर्मदेवलोके देवोऽभूत्, सेत्स्यति च कतिचिद्भवेस्ततश्च्युतः । इत्थं यथा ध्वजभुजंगमहीधवेन। त्यागेन संयुतमकारि यथार्थजातं ।। कार्यं तथापरनरैरपि नित्यमेव ।। मुक्त्यंगनास्तनतटीलुठनार्थमेव ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ त्यागसहितवित्ते ध्वजभुजंगकथा | अथ पूर्णेषु प्रश्नेषु गुरुश्चतुर्भद्रस्य दुर्लभतामाह-दुर्लभमेतच्चतुर्भद्रं, व्याख्या-हे वत्स! दुर्लभं दुरापं * एतद्व्याकृतस्वरूपं चतुर्भद्रं पुण्यवशात्प्राप्यत इत्यार्यार्थः । शास्त्रसमाप्तिसूचिकामार्यामाह। मूलम् ।। - इति कंठगता विमला । प्रश्नोत्तररत्नमालिका येषाम् ।।
ते मुक्ताऽऽ भरणा अपि । विभांति विद्वत्समाजेषु ॥२८॥ व्याख्या-इत्यमुना प्रकारेण विमला दूषणरहितत्वादुज्ज्वला ये प्रश्नाः शिष्यकृतवाक्यानि, तेषामुत्तराणि प्रश्नो. * गुरुभणितवचनानि, तान्येव रत्नानि पद्मरागादीनि तेषां मालिका स्रग्, एवंरूपा प्रश्नोत्तररत्नमालिका येषां * सटीका * भव्यानां कंठगता गलकंदलं प्राप्ता पाठेनांतःस्फुरद्रूपा वा स्यात्,.ते प्राणिनो मुक्ताभरणा अपि परित्यक्तालंकारा * ४३५
www.jainelibrary.org