________________
****
*******
यक्षवरं प्रपूज्य व्यजिज्ञपत्-यक्षराज ! मम तेन वरेणा -ऽश्वेभलोकरथगोमहिषीभिः || सौधधान्यवसुहेमधनैश्चा - पूरितं नवपुरं प्रविधेहि ||१|| तेनापि तथैव कृत्वा सुरपुरमिति तस्य पुरस्य नाम कल्पयांचक्रे ध्वजभुजंगोऽपि भूपीभूय मात्रादिपरिच्छदमानाय्य देवदत्ताऽऽनयनाय मनुष्यानप्रैषीत् । देवदत्तापि स्वपरिवारवृता समागात्, तया सह पंचोपचारविषयप्राग्भारं सेवमानस्य तस्य जगाल विशालः कालः ।
अन्यदा नृपो यशोधर्मसूरीणामागमनमाकर्ण्य तद्वंदनायागात् । गुरवोऽपि नत्यनन्तरं निविष्टे नृपप्रष्ठे इमां व्याख्यां व्यधुः - राजेंद्र ! पापोदयतो दरिद्र - भावो भवेदत्र तथा च पुण्यात् ।। भवन्ति भूयांसि भृशं सुखानी-त्यर्थे भवानेव निदर्शनं हि ||9|| 'कथमेतत् ?' इति राज्ञोक्तो मुनिवरोऽपि व्याकरोत्-राजन्! पूर्वभवे भीम - पल्लिकायामभूस्तमाम् || चंडपालः पुलिंदाणां । पतिः प्रकृतिभीषणः || 9 || सार्थान् लुण्टयतो नारी-शाटकानपि कर्षतः ।। अगलद्विपुलः कालो। निमेषोन्मेषवत्तव ||२|| एकदा तव पल्ल्यंतः । सार्थभ्रष्टास्तपोधनाः ।। आगुस्त्वमपि तान् दृष्ट्वा । कोपाटोपाददोऽवदः ||३|| अरे मुंडा स्ववासांसि । मुंचतापरथा हि वः ।। हन्तास्मीति वदन् याव - त्साधुपार्श्वमुपागमः || ४ || तावच्छासनदेव्या त्वं । पापीति स्तंभितस्ततः ।। साधवोऽपि भवद्बोध - निमित्तमिदमभ्यधुः || ५ || भद्रैकवारविहितै - र्वधाद्यैरेष जीवकः ।। तानेवान्यकृतान् भुंक्ते । दशाधिकगुणानिह || ६ |। उक्तं च-वहमारण अष्भक्खाण - दाणपरधणविलोयणाईहिं || सव्वजहन्नो उदओ । दसगुणिओ सयसहस्सकोडिगुणो ||१|| कोडाकोडिगुणो वा - हिज्जविवागो बहुतरो वावि ।।
I
For Personal & Private Use
k***
प्र. ६४ उ.८३ यक्षसाहाय्यम्
प्रश्नो सटीका
४३४
www.jainelibrary.org