SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ रजस्वलत्वेनोत्पन्नं विलोक्य गाढमुद्विग्नमनास्तत्प्रतिबोधाय नैगमीभूय भुव्यवतीर्य च धनिकं मूल्येन तममार्गयत् । धनिकेनापि मनईप्सितवित्तावाप्तितुष्टेन तस्य स सैरिभो व्यतारि । सोऽपि तं महिषं गृहीत्वा कोपात्तदुपरि प्रेतपतिरिवारुह्य पुराद्बहिरगात् । तदानीं महाभीष्मे ग्रीष्मे नखंपचायां भुवि खरकरकरप्रतप्तरजःपुंज पूरितां गोणीं तदुपरि प्रक्षिप्यारुह्य च तावल्लगुडेन तमताडयद्यावन्निर्गतजिह्वो धीरस्कंधोऽसौ भुव्यपतत्, ‘तात ! न शक्नोमि’ इत्युक्त्वा पुनर्नानाप्रकारैर्मारैः स तं लुलापमुत्थाप्य स्थूलस्थूलवालुकायामचालयत् यावत्सोऽभूत्तृष्णातरलतालुपुटः, ‘तात न शक्नोमि' इति पुनर्भणित्वा स तं गाढमाजघान । सोऽप्यनाथ इव तेन कुट्यमानः कटु रटतिस्म । ततस्तादृक्प्रस्वेदबिंदुवृंददंतुरगात्रयष्टिः कृष्णशृंगो मुहुर्मुहुः 'तात न शक्नोमि' इति शृण्वन्नीहापोहं प्रविष्टः । क्षीणे च निबिडकर्मणि चैतन्यमाप्तो दंशभीरुः प्राग्भवं स्मरन् क्षणमेकं निश्चलोऽजनि । सुरनैगमोऽपि तद्भावं मत्वा प्रकटितस्थविररूपस्तत्पृष्ठाज्जवादवातरत् । ततो यथा यथा स्थविरः कारुण्यभवन्नेत्रांबुधाराभिस्तं सिषेच, तथा तथा तस्य कर्मपटलमगलत् । तदोन्मीलिताक्षो रक्ताक्षो यावत्स्वपितरमीक्षांचकार तावदंतरांतराहिताग्निर्वंशालि ददाह, यावज्जज्ञे गिरिनिर्जर इव बाष्पजलभरप्लावितधरः कासारः, तावन्मधुरया गिरा स्थविरो व्याकरोत्वत्स ! स्वकर्म भुंजन् । किं ताम्यसि चेतसि मदुक्तम् || शृणु हितवचः कुरु धृतिं । पश्चात्तापेन किं ह्यधुना ||१| पुनरपि नृभवोऽसुलभो । धर्मोऽपि च जिनवरेंद्रनिर्दिष्टः || पश्चात्प्रमादितं य-तत्कोट्या काकिणी क्रीता ||२| तिर्यक्त्वमपि प्राप्य । श्रद्धत्से चेन्न जैनतत्त्वानि ॥ तर्हि पतितो भवाब्धा - वधिकतरं कष्टमनुभवसि ||३|| Jain Education Intemational. For Personal & Private Use Only प्र. १४ पश्चात्तापेन हितवचसां श्रवणम् प्रश्नो. सटीका ॥११४॥ w.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy