________________
नुयोगः
* सिद्धांतपठनेऽपि च प्रेरितोऽपि तात ! न शक्नोमीति ब्रूते, नान्यत्किंचिदिति, एवं सोऽभूत्सर्वधर्मकर्मस्वालस्यपरः, * प्र.१४ * ततः स्थविरः सुतक्षुल्लं सातिचारचारित्रं गुरुकर्माणं मत्वा शिथिलं मुमोच, शुशोच च दीर्घभवचार्येष इति, ततः परमोऽरि * स विशिष्य मोहप्रकृतिच्छन्नो निरंकुशः करीव समूलमुन्मूलयति व्रतवनं, विहरति गौरवत्रययुक्, विराधयति । * पिंडपानैषणे, बध्नात्याभियोगिकं कर्म, न पठति सूत्रं, न गुणयति पूर्वाधीतं, दर्शयत्यपमार्गं, न करोति तपः, *
अर्जयति भावशल्यं, दृढबद्धतिर्यगायुश्च गमयति समयं, उक्तं चागमे-सोयइ अजगरभूओ । सुयं च से नासए * * अमयभूयं ।। होही गोणप्भूओ | नटुंमि सुए अमयभूए ॥१॥ उम्मग्गदेसओ मग्ग-नासओ गूढहिययमाइल्लो ॥ * सदसीलो य ससल्लो । तिरियाउं बंधए जीवो ॥२।। उम्मग्गदेसणाए । चरणं नासंति जिणवरिंदाणं ।। वावन्नदसणा • * खलु । न हुं लज्जा तारिसा दटुं ॥३॥ नवि तं सत्थं व विसं व । दुप्पउत्तो य कुणइ वेयालो ।। जं तं च दुप्पउत्तं। * - स पुव्वपमाइओ कुद्धो ॥४॥ जं कुणइ भावसल्लं । अणुट्ठियं उत्तमटुं कालंमि ॥ दुल्लह बोहीयत्तं । अणंतसंसारियत्तं रे * च ॥५॥ एवं शुभंकरो द्विविधमार्गभ्रष्टो दरिद्रजीवं जीवन्नाशापाशैः कोलिक इव स्वं वेष्टयन् रसगृद्ध्याऽ* गाधव्याधिवार्द्धिमग्नः क्रमात्पूरितायुः कस्यापि कुटुंबिनो गृहे महिषोऽभूत् । हा ! परमोऽरिरनुद्योगः ! यतः -* * अनुद्यमो हि महता-मप्यनर्थप्रथाप्रदः ।। विषपानं कृतं किं न । मरणाय भवेदिह ।।१॥ स्थविरस्तु पालिताऽकलंकव्रतः *
प्रश्नो . - सुरोऽजनि ।
सटीका - ततः स सुरः स्वकृत्यव्यग्रोऽपि क्व मे सुत उत्पन्नः ? इति पुत्रप्रेम्णा प्रयुक्ताऽवधिः पुत्रजीवं सबल- * ॥१३॥
or Personal & Private Us On
www.jainelibrary.org