________________
* चित्रकरभवाप्यभणत्-सखि नैमित्तिकं मुक्त्वा । त्रिभिरन्यैर्विचारितम्।। तावदेषा विशत्वग्निं । प्रविशामो वयं * प्र.५१ * न तु ।।१।। यदि हैमी क्षुरी तत्किं । स्वात्मा घात्यस्तया भवेत् ।। अतो जीवद्भिराप्स्यन्ते । कन्या अन्या अपि *
उ.६२
चित्रकर - ध्रुवम् ।।२।। दैवज्ञेन तु विज्ञाय । ज्ञानेन कुशलादिकम् || प्रोचे वह्नौ प्रवेक्षामि । समं राजतनूजया ।।३।।
दारिकातयाऽपि हि चितास्थाना-धस्तादात्मीयया धिया || आप्तेभ्यः पुरुषेभ्यो द्राक् । सुरंगा पर्यकार्यत ||४||
चिन्तनम् * ततो नृपादिप्रत्यक्षं । तावुभाविष्टदेवताम् ।। हृदि स्मृत्वा चितां मंक्षु । प्रविष्टौ काष्ठपूरिताम् ।।५।। सर्वेरपि *
ज्वलत्यग्नावभावपि ।। तो सरंगाध्वना वेगा-निर्गतौ विकसन्मखौ ।।६।। सकौतकेष लोकेष । * राजा राज्यार्धसंयुताम् ।। सुतां कलाविदे प्रादा-नान्यथा हि सतां वचः ।।७।। इत्यादिसरसदृष्टांतेः पत्युर्मनो । रञ्जयन्ती साऽनंगसंदरी भोगाननभवन्ती षण्मासीमतिचक्रमे ।
ततोऽपरा राजदाराः शाकिन्य इव तदुपरि द्वेषं वहत्यश्छलं निभालयन्तिस्म । एकदा चित्रकरदारिका के * मध्याह्ने स्वसौधे कपाटसंपुटं दत्वा प्राक्तनं वेषं परिधाय चैवमचिन्तयत्-विवेकच्छेक! रे जीव । तव तावदिदं 7 कुलम् ।। चित्रकृज्जातिसंजातम् । तथायं जनकार्पितः ।।१।। स्थूलशाटकसंबंधी । वेषो भूषागणस्तथा ।। ) * काचकस्तीररीर्यादि-मय आबालशीलितः ।।२।। युग्मम् ।। इदं पट्टदुकूलादि-नेपथ्यं पार्थिवार्पितम् ।। तथा *
प्रश्नो. * चाधुनिकं भूषा-वृन्दं हेममणीमयम् ।। १।। किंचान्या विश्ववर्योग्र-भोगादिप्रांशुवंशजाः ।। सपत्नीभूपतिर्मुक्त्वा । * सटीका - मय्येव ह्यनुवर्तते ।।२।। इत्याद्यखर्वगर्वस्य । त्वयात्मा न कदाचन ।। देयो यतो भवंत्यज्ञाः । स्तोकेनोत्तानमानसाः + ३५१
For Personal & Private Use Only
www.jainelibrary.org