________________
* मत्सुताम् ।। ददामि तस्मै राज्यार्द्ध-सहितां स्वां तनूभवाम् ।।५।। तन्निशम्य विशामीश-तनयामपहृत्य सः ।। - प्र.५१ * विद्याधरोऽव्रजत् प्राच्या-मिति कालविदोदिते ।।६।। रथे रथकृता चापि । नभोयानक्षमे कृते ।। ते चत्वारोऽपि
उ.६२ * चारुह्य । तं विद्याधरमन्वगुः ।।७।। युग्मम् ।। शराशरि रणे लग्ने । भटस्तीक्ष्णेन पत्रिणा ।। जघान हृदये नृपात्मजाखेटं । श्रीभूरिव वियोगिनाम् ।।८।। मर्तुकामेन तेनैषा । नैषामपि ममाऽपि न ।। भवत्विति विनिश्चित्य । के
ऽपहरणम् * चिच्छिदे तच्छिरोऽसिना ।।९।। तां मृतां वीक्ष्य विच्छाया-स्येषु तेष्वथ वैद्यराट् ।। संजीविनीमहौषध्या । सद्य नै
एवोदजीवयत् ।।१०।। ततस्ते चलिता बाला-विवाहाय परस्परम् ।। कुर्वंतः कलहं घोरं । महीपालमुपाययुः । ।।१।। राजात्मजा जगौ मा मा । कुर्वीध्वं कलहं मिथः ।। योऽग्नौ मयि प्रविष्टायां । प्रवेष्टा स हि मे प्रियः । ।।१२।। तद्दासि वद कस्तेषु । प्रविक्षत्याशुशुक्षणिम् ।। एतत्कथाया भावार्थः । प्रथनीयस्त्वया पुनः ।।१३।। * चेट्यप्याचष्ट-हे देवि यदि जानामि । कथयामितमां तदा ।। तत्कारय कथाख्यानात् । श्रवणामृतपारणम् * ।।१४।। राज्यप्यूचे-हले सितापि मरिचा-स्वादहीना न रोचते ।। तथाधुना कथाख्यान-मप्यतः श्वो भणिष्यते र * ।।१।। इत्युक्त्यनन्तरमेवास्वपद् भूपकान्ता, राज्ञोऽप्यहो एकैकस्य पार्वादग्रेतनः सरसः प्रबंध इति ध्यायतः * समागान्निद्रा, पुनः कथाभावार्थावगमोत्सुकेन भूनायकेन पंचमेऽप्यहनि वारके दत्ते कर्मकर्यप्याहस्म-देवि कः *
प्रश्नो . * स्वगृहं तेषू-ज्ज्वाल्योद्योतं करिष्यति? ।। को वा नाम विपद्योच्च-र्गायिष्यति हि पंचमम्? ।।१।। इत्यादि
सटीका * चिन्तयंत्या मे । ययो रात्रिरहोऽपि च ।। तत्समाख्याहि कस्तेषु । कृशानुः स्वीकरिष्यति? ।।२।। ३५०
Education
For Personal & Prvale use
www.jainelibrary.org