SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ प्र.५९ उ.७३ दयिता शाकिनी * जनोक्तिरेषा हि । जीवन् भद्राणि पश्यति ।। वासुदेवसहायोऽपि । यो हतो हत एव सः ।।१।। तदनु सा * तमेवासिमादाय मा मां शाकिनी ज्ञासीदसाविति तत्कालमेव तद्वधायाऽधावत्, सोऽपि तया वेगादप्राप्य* माणस्तावदगाद्यावत्तस्यैकोंघ्रिः पुर्या बहिरस्थात्, द्वितीयस्त्वंतः, इतश्च रयात्तयागत्य छेदितो बहिस्थस्तत्क्रमः, । ततः स पदच्छेदवेदनानिःसहांगो द्वारयक्षिण्या अग्रे निपत्येवं व्यलपत्-हे गोत्रदेवि ! त्रैलोक्य-लोकरक्षणदक्षिणे ।। * * निरीशं शाकिनीग्रस्तं । रटन्तं रक्ष रक्ष माम् ।।१।। कुलदेव्यापि तमेवं विलपन्तं ज्ञात्वा प्रत्यक्षीभूय चेत्यूचे-भद्र! * व्यवस्थितिरिहा-स्ति शाकिनीभिः समं ममेदृक्षा ।। यद्वस्तु बहिः पुर्या-स्तत्तासामन्तरे मम च ।।१।। तद्धेतुवशान्न मया । कुलदेव्यापि हि भवत्पदोऽरक्षि ।। किन्तु करिष्यामि त्वां । भव्यं तन्मक्षु भज तोषम् ।।२।। इत्युदीर्य । * दिव्यशक्त्या तदंघ्रिं पुनर्नवीकृत्य द्वारयक्षिणी तिरोदधे । सोऽपि कुलदेवीमानम्य मुदितमना ययौ दत्तार्गलकपाटे * श्वशुरागारे । ततो द्वारमुद्घाटयामिति मतिः स यावत्पश्यतिस्म तावत्स कुंचिकाछिद्रेण प्रज्वलत्प्रदीपशिखा रोचिषा स्वां जायां श्वश्वा सह स्वैरं सीधुपानं मांसाशनं च कुर्वाणां वीक्ष्येत्यचिन्तयत्-अहह मदीया दयिता। * मांसाशनं तथैव सीधुपानं च ।। कुरुते तदवैमीदृ-स्त्रीणां प्रायो न शीलत्वम् ।।१।। यतः-बठरश्च तपस्वी च। . * शूरश्चाप्यकृतव्रणः ।। मद्यपस्त्री सतीत्वं च । राजन्न श्रद्दधाम्यहम् ||१।। अत एतयोर्बहिःस्थित । एव हि पश्या * चेष्टितं सर्वम् ।। जल्पं शृणोमि च यथा । स्यादभ्रान्तं मम स्वांतम् ।।२।। अत्रान्तरे श्वश्रूरुवाच-वत्से! कुत - इदं स्वादु-तरमत्यंतमेदुरम् ।। मांसमासादितं तन्मे । सद्य एव निगद्यताम् ।।१।। साप्यवादीत्-मातस्तवेदं र प्रश्नो . सटीका ३९० जोर * For Personal & Private Use Only inww.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy