________________
कथा
* त-न्मदने प्रणिगद्यताम् ।।२।। साप्याहस्म-महाभाग! भवेन्नालं । यः पुमान् दुःखनिग्रहे ।। यश्च दुःखिषु नो * * दुःखी । तस्य किं दुःखमुच्यते? ।।१।। राजपुत्रोऽप्यवादीत्-कृशांग्यहं सदैवान्य-दुःखखंडनपंडितः।। तथा च *
उ.७३
विचित्रराज* दुःख्यहं दुःखिष्वतो मत्पुरतो वद ।।१।। बालाप्यूचे-महाभागशिरोरत्न! । यद्येवं हि तदा शृणु ।। यं पश्यसि *
पुत्रकलत्र * ममाग्रेऽमुं । पुरुषं शूलिकास्थितम् ।। १।। सैष मे जीवितस्वामी । विरसन्नीदृशीं दशाम् ।। प्रापितोऽकारणक्रुद्धैः। । के पापैरारक्षपुरुषैः ।।२।। राज्ञोऽमी इति केनापि । ते जंतो न निषेधिताः ।। यतो भुवि भवंत्यत्र । विरला * धर्मबुद्धयः ।।३।। उक्तं च- परदुह दीढे जाह । हियडओ हाहारव करइ ।। जाणे निवसे तांह । धम्महकेरो
कोइलो ।।१।। ततोऽह्नि बिभ्यती तेभ्यो । गृहीत्वा पानभोजने ।। भोजयिष्यामि भर्तार-मितीच्छुरधुनागमम् । * ॥२।। परमुच्चैःस्थितं नैनं । प्रियं भोजयितुं क्षमा ।। अतो विफलितायासा-त्यन्तं रोदिमि सज्जन! ।।३।। * राजपुत्रोऽपि व्याहरत्-पतिव्रते यदि तवा-स्त्येषा वांछा तदा मम ।। स्कंधमध्यास्य निःशंकं । पत्युः कारय * भोजनम् ।।१।। ततः सा हृष्टा केशान् संयम्य वासांसि सम्यक्कृत्वा भक्तपात्रं पाणिनाऽऽदाय तदंसमारुह्य
चेत्यूचे-भद्र! त्वयाहं नावस्था । दृष्टव्या येन मे ह्रिया ।। करात्यतति नो पात्रं । भरि भोजयामि च ।।१।। * इति छद्मपरा स्कंधस्था सा मुहूर्तमेकमगमयत् । तावत्सोऽध्यासीत्-मदंसावस्थितेरस्या । अलगत्समयो महान् ।। * * अतोऽहमूद्धर्वं पश्यामि -तमामेषा करोति किम् ।।१।। ततस्तेन सा मृतकांगात्पिशितं निशातकर्तिकयोत्कृत्योत्कृत्य *
सटीका पात्रे क्षिपन्ती यावद्ददृशे, तावद्भीतेन तेन स्वस्कंधात्तां पातयित्वा विस्मृतासिना पलायितं, चिन्तितं च-सत्या - ३८९
प्रश्नो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org