________________
* जामातुः । श्मशानेऽवापि जांगलम् ।। श्वश्रूरप्याहस्म-वत्से! कथं वदास्माकम् । मनस्यत्यंतकौतुकम् ।।१।। * प्र.५९ * ततस्तया मूलादारभ्य सर्वं स्वरूपमभाणि, श्वश्वापि तदाकर्ण्य प्रोचे-पुत्रि त्वया निजं कान्तं । जंत्या नो * उ.७३
स्त्रीविलासः * सुष्ठ्वनुष्ठितं ।। यतः सर्वस्वदाता स्यात् । पतिः स्त्रीभ्यो न संशयः ।।१।। उक्तं च-मितं ददाति हि पिता। र मितं भ्राता मितं सुतः ।। अमितस्य तु दातारं । भर्तारं को न पूजयेत् ।। १।। पुत्र्यप्यूचे-मातः प्रागेव तस्याग्रे। * मयेति प्रतिपादितम् ।। यत्त्वया सर्वथा नोर्वं । प्रेक्षणीयं विचक्षण ।।१।। ध्यातं च पूर्वं शूलस्थ-स्यांगिनः के पेशलं पलम् ।। अहमादाय यास्यामि । करिष्येऽस्य न किंचन ।।२।। इत्थं निवारितोऽप्येष । उर्वं वीक्ष्य ।
पलायितः ।। तदा रयान्मया कोपा-टोपादेवमनुष्ठितम् ।।३।। राजपुत्रोऽपि तज्जल्पनं श्रुत्वा भीवेपमानांग । * इत्यचिन्तयत्-अहो मदीयकांताया-श्चेष्टितं शृण्वतामपि ।। प्राणिनां भयकारि स्यात् । पश्यतां तु किमुच्यते? * * ।।१।। किञ्च-हसन्ति सार्धमन्येन । पश्यत्यन्यं हि चक्षुषा || अन्येन सह भाषन्ते। धिग्धिग्चेष्टां मृगीदृशाम्
।।१।। अपि च-दुर्गाचं हृदयं यथैव वदनं स्याद्दर्पणांतर्गतं । भावः पर्वतदुर्गमार्गविषमः स्त्रीणां न विज्ञायते ।। * चित्तं पुष्करपत्रतोयचपलं नैकत्र संतिष्ठते । नार्यो नाम विषांकुरैरिव लता दोषैः समं वर्द्धिता ।।१।। अत के * एवायं विद्यु-द्विलसिततरलो विलासिनीवर्गः ।। नूनं परिहर्तव्यः । कर्तव्यः स्वहृदि निर्वेदः ।।२।। इति ध्यात्वा के
प्रश्नो. * तैरेव पदैर्ध्यावृत्तो राजपुत्रः प्रतोलीद्वारासन्नयक्षिणीगेहमध्यमध्यास्य निशाशेषमतिवाह्य प्रातः स्वग्रामं प्रति *
सटीका प्रस्थितः, अंतरा मुनिमालोक्य नत्वा च क्षणमेकमुपाविशत् । साधुरपीदृशया देशनया तमभ्यनंदयत्-दाराः ३९१
Jeducation International
For Personal & Private Use Only
www.jainelibrary.org