SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ * म्लानमुखमंबामवेक्ष्य तार्क्ष्यध्वज इत्याख्यत्-मातः ! किं तातपादेन। वसुदेवेन ते वचः ।। नामन्यत सपत्नीभिः । * * किं वाकारि पराभवः ? ॥१।। किं वा मयावगणिता । भवदाज्ञा परेण वा ? ।। केनापि तद्वदात्मीय-खेदमेदस्विकारणम् । देवकीभ्रांतिः* ॥२॥ देवक्यपि सगद्गदमवदत्-वत्स ! त्वदीयपित्रा मे । वचोऽलोपि कदापि न ।। नापराद्धं सपत्नीभि-ज्ञा मुनिभ्यां सह वार्तालापः - लुप्ता त्वयापि च ।।१।। नान्येन केनचिदपि । किंतु यच्छोककारणम् ।। सांप्रतं वर्तते तत्त्वं । शृणु वच्मि तवाग्रतः । * ॥२।। कदाचन ममागारे । मुनी भक्तार्थमागतौ ।। त्वदर्शनादिव तयो-दर्शनादासदं मुदम् ।।३।। ततस्तौ मोदकैः के * सिंह-केसरैः प्रतिलाभितौ ।। यावद्गतौ तावदन्यौ । तत्तुल्यावीयतुर्यती ।।४।। मयोपकारिताहारौ । प्राग्वत्तावपि - निर्गतौ । यावत्तावदुपायाता-वन्यौ तत्सदृशावृषी ।।५।। तावपि प्रतिलाभ्य प्रा-गिव संशयसागरे ।। मग्नाहं । * प्रणिपत्यैव-मभ्यधां मधुरस्वरम् ।।६।। हे पूज्यौ भवतोरिं-वारमागमने किमु ।। दिग्मोहः समभूत् ? किं वा । * के न वां भवननिश्चयः ? ||७|| किं वा मतिभ्रमो मेऽभूत् ? किं वास्यां नाऽशनादिकम् ? || लभेथे के - स्वर्द्धिनिर्धूत-नाकलोकश्रियां पुरि ? ।।८।। इत्याकर्ण्य मुनी तो मां । प्रत्यूचाते विवेकिनि ! नैवास्माकं हि * दिग्मोहो । न नो विस्मरणं गृहे ।।९।। तवापि भ्रांतिरत्रार्थे । सदृग्रूपनिरूपणात् ।। प्राप्यतेऽस्यां च भक्तादि । * है सोदराः किन्तु षड् वयम् ।।१०।। भद्दिलद्रंगवास्तव्याः । सुलसानागयोः सुताः ।। अनीकयशाश्चानंतासनश्चाजिता-* प्रश्नो. * सनकः ।।११।। तथा निहतशत्रुश्च । ततो देवयशास्ततः ।। शक्रासन इति ख्याताभिख्याः प्रत्येकमेव हि ।।१२।। सटीका व्यूढद्वात्रिंशदिन्द्रस्त्रीरूपदाराः कदाचन । वैराग्यान्नेमिपादाब्ज-मूलेऽवाप्तमहाव्रताः ।।१३।। तेनैव स्वामिना साकं । । ॥३६॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy