SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ * द्वाराणि गोपुराणां हि ।। प्रतिकपिशीर्षं सज्जी-कुर्वति विचित्रयंत्राणि ।।७।। परपक्षदलनदक्षा । योधाः समिधे * प्र.६ * मिथः प्रवर्तते ।। प्रपलायन्ते वेगा-द्दिशो दिशं कातराः पुरुषाः ।।८।। पत्तिरथकरितुरंगान् । सर्वेऽपि निजान् + कुमारस्य निजान् प्रगुणयन्ति ।। संगृह्णति तथांशुक-धनधान्याज्यादिकं वणिजः ॥९।। एवं प्रवर्तमाने । तत्र पुरे विड्वरे । राज्याभिषेकः महाघोरे ।। राज्याधिष्ठातृसुरीं । सचिवा आराधयांचक्रुः ।।१०।। सापि प्रकटीभूय । प्रोचे भो मंत्रिणोऽस्य । * नगरस्य ।। भावी त्रिविक्रमोर्वी-पतिभूः श्रीशेखरः स्वामी ॥११॥ स कुमारः पुनरधुना । पुष्पाकरसंज्ञके के * महारामे ।। श्रीऋषभदेवचैत्ये । समस्ति कुशली स्वपुण्यबली ।।१२।। तस्मात्तमानयध्वं । यथा भवेदेव लघु * - पुरस्वास्थ्यम् ।। इत्थं देव्या प्रोक्ते । सचिवा अप्यूचिवांस इति ।।१३।। स्वामिनि न भवति भवतीं । विनापरस्तं । * क्षमः समानयितुम् ।। तत्त्वं राज्योद्धत्यै । कुमारमानय कृपां कृत्वा ।।१४।। ओमित्युदिते देव्या-ऽदृश्यीभूय * क्षणादहं प्रहितः ।। भवदानयननिमित्तं । वेगगति म गीर्वाणः ।।१५।। तस्मात्प्रसद्य सद्यो । भवता पादोऽवधार्यतां तत्र ।। राज्यश्रियं सनाथां । विधेहि न हि चिरयितुं युक्तम् ।।१६।। इत्युदीर्य निर्जरेण तत्र पुरेऽनीयत मापभूः, अभिषिक्तश्चामात्यादिभिः सोत्सवं राज्ये, ततस्तादृगुपप्लवविलयाविर्भवात्पुरस्वास्थ्ये सचिवादयो नवेंदुमिव तं । श्रीशेखरं नरवरं नत्वा भक्तिपूर्वमपूर्वरूपशालिनीः कनीः प्राभृतीकृत्य व्यजिज्ञपन्-स्वामिन् कन्या इमा धन्याः । * प्रश्नो. पाणिपीडनकर्मणा ।। कृतार्थय प्रार्थिता हि । महांतो न पराङ्मुखाः ।।१।। श्रीशेखरनृपोऽपि ताः सटीका * परिणीयाभंगुरभोगयोगपरो दोगुंदकामर इव कियंत कालमत्यवाहयत् । इतश्च त्रिविक्रमभूजानिर्जनादैलापुराधीशं ॥५०॥ Jaku cation International For Personal & Private Use Only ww.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy