________________
तातमिलनम्
kkkkkkkkkkkkkkkkkkkk
* स्वं सुतं श्रुत्वा प्रीतस्तद्दर्शनोत्सुकः स्वयं लेखं लिखित्वा तत्कृते बुद्धिलमंत्रिकरण प्रेषीत्, अमात्योऽपि तं * * कंठाभरणीकृत्य करभरमणीपृष्ठारूढः कियद्भिः प्रयाणैः श्रीशेखरराजसमाजद्वारं प्राप्तो वेत्रिणमूचे-गत्वा नृपाने के * विनिवेद्यतां य-दानंददुर्गात्समुपागतोऽत्र । त्रिविक्रमक्षोणिपतेरमात्यो । विलोकनं वांछति बुद्धिलो वः ।।१।। र प्रतिहारोऽपि तथैव नतिपूर्वमूर्वीपतिपुरः प्रारूपयत्, राजापि तत् श्रुत्वा तत्पुरस्तादादिक्षत्-प्रतीहार रयादेव । । * सचिवेंदुं प्रवेशय ।। यतस्तद्दर्शनेऽस्माकं । दृक्चकोरी समुत्सुका ।।१।। ततः प्रवेशितो वेत्रिणा बुद्धिलः, राजापि के * हृष्टो मृगेंद्रासनादुत्थाय तमालिलिंग, ततश्चासनासीनो महीनोऽदापयद्भद्रासनं, मंत्र्यपि राजानमानम्य लेखमुपदीकृत्य
नृपवितारितासन उपाविशत् । श्रीशेखरमापोऽपि पितुः प्रसत्तिपत्रं शिरःशेखरीकृत्य स्वयमेवोन्मुद्य वाचयामास* स्वस्त्यानंदपुरात् त्रिविक्रमनृपः श्रीशेखरं स्वं सुतं । प्राप्तेलापुरराज्यमात्मसुकृतस्यैवानुभावान्मुदा ।। आलिंग्येति
समादिशत्यतितरां यद्वत्स लेखेक्षण-मात्रादेव वयं वियोगविधुरा आनंदनीयास्त्वया ।।१।। एतदर्थं मत्वा हा मया
पुण्याभिमाननटितेन कथं पितृपादानां दुःखमुत्पादितमिति ध्यात्वा च श्रीशेखरः स्वसुतं श्रीषेणमेलापुरराज्येऽभिषिच्य * बुद्धिलमंत्रिणा समं चतुरंगबलकलितश्चलितस्तातमिलनाय । त्रिविक्रमोर्वीदुरपि सीमालभूपालान् साधयंतं सुतं निकटायातं श्रुत्वा सकलेऽपि पुरे हट्टशोभां कारयित्वा सपरिवारस्तत्संमुखमगात् । श्रीशेखरोऽपि पित्रादीन्नत्वा *
यथोचितं मित्रादिवर्गं दानादिनानंदयामास । ततः सुतसंगमजातानंदा जनकाद्याः श्रीशेखरमाशिषाभिनंद्य सोत्सवं * । राजभवनमानीय यावद् तद्वृत्तं शुश्रूषवोऽभवन् तावद्वनपालः समेत्य श्रीशीलंधरसूर्यागमनं राज्ञे न्यवेदयत् । ।
प्रश्नो. सटीका ॥५१॥
KEducation intemational
For Personal & Private Use Only
www.jainelibrary.org