SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सुरेण ** मप्यर्कमंडलपरिभ्रममातनोति ।।१॥ तदंतः कुमारः प्रविशन् दर्शनादेव जनितानंदनिकुरंबं श्रीऋषभबिंबं ददर्श, * * ततः स्वं धन्यं मन्वानः कुमारः पंचवर्णपुष्पैः प्रभोरर्चामभ्यर्च्य भाषाष्टकमयकाव्येनास्तवीत्-श्रीनाभिक्षितिपालबाल! * कुमारापहरण कारणकथनं * कमलाकेलीमहामंदिर । खुद्दोवद्दवसेलभेयणपवे भूनाहसंसेविद ।। मुष्केणष्किउलं शिहालशलिसाणंतालविंतालुक * न । कोथक्कीचल आतितेव पशफं मे देहि वडं सुहं ।।१।। एवमादिमजिनमभिष्टुत्य भूपभूर्यावत्क्षणमेकमस्थात्ता* वनभोंगणादागत्य कश्चित्पुमान् सहसा स्वांसदेशे कुमारमारोप्य मरुत्पथमुत्पपात, कोऽयं दुष्टो मामपहरतीति में * प्रादुर्भवत्कोपविकारः कुमारस्तत्प्रहारकृते यावन्मुष्टिमुत्पाटयामास तावत्स नरः सुरीभूयाभाणीत्- कुमार मा कुप्य * भज प्रसन्नता-मुत्पाटितां संवृणु मुष्टिमात्मनः ।। रयादिदं शृण्वपहारकारणं । युक्तं ततो यत्तदलं विधीयताम् ।।१।। * नृपसुतोऽप्यूचे-यद्येवं तर्हि भो बर्हि-मुख मत्पुरतो वद ।। यतः सन्तो भवत्येव । प्रार्थनाभंगभीरवः ॥१॥ * सुरोऽपि व्याकरोत्-नृपसुत-समस्ति भरतक्षेत्रे । ऐलापुरं पुरप्रवरम् ।। तत्रासीद्वित्रासित-शत्रुर्जितशत्रुरिति के * नृपतिः ।।१।। सोऽकस्मान्निरपत्यो-ऽन्येधुर्वैद्यैरपि हाऽसाध्यतरात् ।। गुरुजठरशूलरोगा-द्यमनरेंद्रातिथित्वमगात् + ॥२॥ अत्रांतरे पुरांतः । पौरनराणां हहा हहा दैव ।। किमिदमभूदिति कोला-हलः करालः समजनिष्ट ।।३।। सकलोऽपि राजलोकः । क्षुब्धश्चंडाऽनिलेन जलधिरिव ।। किंकर्तव्यजडोऽभू–दमात्यवर्गोऽपि मूढ इव ।।४। * तदनु स्थाने स्थाने । मतिनिपुणा मंत्रयन्ति सर्वत्र ।। गृहसर्वस्वं भूमी-गृहेषु संस्थापयन्ति जनाः ।।५।। संवृण्वते के सटीका * समंता-द्विपणिभ्यो बहुविधानि वस्तूनि ।। लुटंति कपटपटवो । नगरं पाटच्चरप्रकराः ।।६।। ददति दिनेऽप्यारक्षक-पुरुषा * ॥४९॥ प्रश्नो. Jan Education Internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy