________________
सुरेण
** मप्यर्कमंडलपरिभ्रममातनोति ।।१॥ तदंतः कुमारः प्रविशन् दर्शनादेव जनितानंदनिकुरंबं श्रीऋषभबिंबं ददर्श, * * ततः स्वं धन्यं मन्वानः कुमारः पंचवर्णपुष्पैः प्रभोरर्चामभ्यर्च्य भाषाष्टकमयकाव्येनास्तवीत्-श्रीनाभिक्षितिपालबाल! *
कुमारापहरण
कारणकथनं * कमलाकेलीमहामंदिर । खुद्दोवद्दवसेलभेयणपवे भूनाहसंसेविद ।। मुष्केणष्किउलं शिहालशलिसाणंतालविंतालुक * न । कोथक्कीचल आतितेव पशफं मे देहि वडं सुहं ।।१।। एवमादिमजिनमभिष्टुत्य भूपभूर्यावत्क्षणमेकमस्थात्ता* वनभोंगणादागत्य कश्चित्पुमान् सहसा स्वांसदेशे कुमारमारोप्य मरुत्पथमुत्पपात, कोऽयं दुष्टो मामपहरतीति में * प्रादुर्भवत्कोपविकारः कुमारस्तत्प्रहारकृते यावन्मुष्टिमुत्पाटयामास तावत्स नरः सुरीभूयाभाणीत्- कुमार मा कुप्य *
भज प्रसन्नता-मुत्पाटितां संवृणु मुष्टिमात्मनः ।। रयादिदं शृण्वपहारकारणं । युक्तं ततो यत्तदलं विधीयताम् ।।१।। * नृपसुतोऽप्यूचे-यद्येवं तर्हि भो बर्हि-मुख मत्पुरतो वद ।। यतः सन्तो भवत्येव । प्रार्थनाभंगभीरवः ॥१॥ * सुरोऽपि व्याकरोत्-नृपसुत-समस्ति भरतक्षेत्रे । ऐलापुरं पुरप्रवरम् ।। तत्रासीद्वित्रासित-शत्रुर्जितशत्रुरिति के * नृपतिः ।।१।। सोऽकस्मान्निरपत्यो-ऽन्येधुर्वैद्यैरपि हाऽसाध्यतरात् ।। गुरुजठरशूलरोगा-द्यमनरेंद्रातिथित्वमगात् +
॥२॥ अत्रांतरे पुरांतः । पौरनराणां हहा हहा दैव ।। किमिदमभूदिति कोला-हलः करालः समजनिष्ट ।।३।।
सकलोऽपि राजलोकः । क्षुब्धश्चंडाऽनिलेन जलधिरिव ।। किंकर्तव्यजडोऽभू–दमात्यवर्गोऽपि मूढ इव ।।४। * तदनु स्थाने स्थाने । मतिनिपुणा मंत्रयन्ति सर्वत्र ।। गृहसर्वस्वं भूमी-गृहेषु संस्थापयन्ति जनाः ।।५।। संवृण्वते के सटीका * समंता-द्विपणिभ्यो बहुविधानि वस्तूनि ।। लुटंति कपटपटवो । नगरं पाटच्चरप्रकराः ।।६।। ददति दिनेऽप्यारक्षक-पुरुषा * ॥४९॥
प्रश्नो.
Jan Education Internationa
For Personal & Private Use Only
www.jainelibrary.org