________________
* प्राक्कृतपुण्यपापे ।।१।। यतः-धनिषु सुधावसिक्तं । तूष्णीमाध्वं न साध्विदं चरितम् ॥ विधिलिखिताक्षरमालं । * * फलति कपालं न भूपालः ।।१।। तत् श्रुत्वाऽरणिरिवांतर्धग्धगायमानकोपानलोऽवनीपालोऽवादीत-वत्सैष *कुमारनिर्गमनम्
जनोऽनुभवतु । मम प्रसत्तेः श्रियं स्वपुण्याद्वा । यत्त्वं त्वनुभवसि भृशं । सौख्यं तत्कस्य माहात्म्यम् ॥१॥ * कुमारोऽप्यूचे-तात नितांतं मयका । पूर्वभवे किमपि तत्कृतं सुकृतम् ।। येनात्रैवं भवतः । तनुभूरभवं सुखर्द्धिपरः । * ॥१।। तदवैम्यहं समग्रो । जनवर्गोऽयं सदा सुखी दुःखी ।। पूर्वकृतसुकृतदुष्कृत-वशतः स्यान्नात्र संशीतिः ।।२।।* * राजाप्येवं श्रुत्वा भृकुटिविकटललाटतटः स्वांकान्मलमिव कुमारं निरस्य परुषाक्षरमाख्यत्-आः कुसुत मुखर-*
शेखर । मत्पुरतो दूरतोऽपसर शीघ्रम् ।। व्रज यत्र तत्र कार्यं । न मे त्वया ह्यनुभव स्वपुण्यफलम् ।।१।। महाप्रसाद * इति पितुः पुरः प्रोच्य विषादरहितः प्राक्पुण्यपाथेयसहितः कुमारः संसाराद्भव्य इव सभामंडपान्निस्ससार-ततो . * नाथ ! अस्मानकस्मान्मुक्त्वा व यासीति क्षरद्वाष्पाविलदृशां सुहृदां, तथा कस्मिन्नेव क्षणेऽस्मदीक्षणानि पुनः स्व-*
दर्शनेनानंदयिष्यसीति स्वजनानां, तथा न्यायनिपुणं त्वां विनाऽन्यः को नः पालयिष्यतीति पौराणां गिरः पदे पदे * श्रृण्वन्नगरान्निर्गत्य भूपालबालः सकलाश्चर्यधरां धरां क्रमाभ्यां क्रामन् क्रमेण वनमेकमपश्यत्, यत्क्वाप्येणदृगास्य* वत्सतिलकं यक्वापि पद्माकर-भ्राजिण्विभ्यनिकेतवत्वचन यद्रामायणग्रंथवत् ।। अत्यंतं सुबिभीषणं वचन यत् +
प्रश्नो. + श्रीभारतोदंतव-त्सद्भीमार्जुनधार्तराष्ट्रनकुलाद्यैर्हद्यकं विद्यते ॥१।। तदंतजन् राजसूः पुरस्तादेकं जिनमंदिरमद्राक्षीत्। * - यद्व्योमचुंबिशिखरोपरिशातकुंभ-कुंभः स्फुरन्मणिरुचिप्रहतांधकारः ॥ आगंतुकस्य पथिकस्य नभस्युषाया- ॥४८॥
सटीका
For Personal & Private Use Only
rebrary