SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ * इहैव जंबूद्वीपे द्वीपे भारते वर्षे आनंदपुरं नाम नगरं, अतीवोच्चैर्वातव्यतिकरवशांदोलितजिना-धिनाथप्रासादो- * प्र.६ * परिगतपताकांचलमिषात् ।। निबद्धापि श्रीमज्जनसुकृतरज्जवा कपिवधू-रिव श्री! यत्र त्यजति सहजं चापलगुणम् * लोकः कथ * ॥१॥ तत्र त्रिविक्रमो नाम राजा, अत्युग्रसंग्रामविनाशितारि-नरेंद्रनारीनयनांबुपूरैः ।। सिक्तोऽपि यस्य प्रसभं सुखभाक् प्रताप-हुताशनः प्रज्वलतिस्म चित्रम् ।।१।। तस्य श्री म देवी, शीतांशुमूर्त्तिरिव सर्वकलाकलापि । सोमापि या । कुवलयामितमुत्प्रदापि ।। नैवात्रिजा न च कलंकितविग्रहा नो । दोषोदया न च कदाचन वक्रभावा ।।१।। तयोः * श्रीशेखरो नाम सूनुः, यो रूपश्रीभरः कदाचिददरः सत्साधुसेवापरः । सम्यग्दृष्टिवरः पराक्रमधरः प्रज्ञानदीसागरः ॥१॥ दीनोद्धारकरः क्षपाकरकरप्रायोरुक् कीर्युत्करः । प्रह्वाङ्गयर्तिहरः कलाप्रसृमरदुल्लासधाराधरः ।।२।। अन्यदा । सभासीनं महीनं नत्वा स कुमारो यावदुचितस्थानोपवेशायोपाळस्त तावद्भूपः सुतस्नेहेन तं स्वोत्संगसंगिनं कृत्वा * तत्तादृगमात्यसामंतादिसुंदरां संसदं वीक्ष्योत्पन्नाहंकारविकार इति व्याजहार-भो भो मंत्र्यादयो लोका । भवद्भिरिह * भूतले ।। ऐश्वर्यमीदृशं कस्य । प्रसादादनुभूयते ।।१।। तेऽपि तद्वचनपर्जन्यगारवे कर्णांतमागते सत्यमात्यमें प्रमुखा लोका भेका इव युगपदलपन्-देव सर्वोऽप्ययं युष्म-प्रसादो यत्सुरैरिव ।। अस्माभिर्भुज्यते सौख्य- * * निर्भरः कमलाभरः ।।१।। तदाकाहो महतामप्यज्ञानविजूंभितमिति मनाग्विहस्य कुमारे स्थिते सति * प्रश्नो. क्षितिपतिराख्यत्-वत्सातुच्छगुणग्राम-रामणीयक तेऽधुना ।। किमर्थमभवद्धास्यं । कारणं तन्निवेदय ।।१।। कुमारोऽपि * सटीका * व्याकरोत्-तव प्रसादो यदि तात तर्हि । सर्वोऽपि लोकः सुखभाक्कथं च ।। नो दृश्यतेऽतोंगिगणस्य सौख्यासौख्यप्रदे ॥४७॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy