SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ * स्वांगाच्छेदं छेदमामिषं न्यास्थत् । ततो यथा यथा नरेंद्रः स्वांगात्पलं छित्वा छित्वा न्यवेशयत्तथा तथा * प्र.५५ पारापतोऽपि वज्रादप्यधिकभारोऽभूत् । मेघरथस्य * एवं कुर्वन्नप्यूर्वीशो यावत्पिशितं पारापतसमानतां नाऽनयत्तावत्स्वं तुलायामस्थापयत् । तदानीमवनीशं देहार्पणम् तथास्वरूपं विनिरूप्य हाहारवमुखा मन्त्रिप्रमुखा इति व्यजिज्ञपन्-स्वामिन्नसीमसामन्त-मौलि-लालितशासन!।। * हहा किमेतदारब्धं । साहसं सहसैव हि ।।१।। पतत्त्रिमात्रं संत्रातुं । किं जहासि निजानसून् ।। यतो न * *मतिमान् काच-कृते चिन्तामणिं त्यजेत् ।।२।। विश्वोपकारि किं स्वांगं । त्यजस्येकवयःकृते ।। कः सुधीरेकपत्रार्थे । छिंद्यादखिलमंघ्रिपम् ।।३।। अतः श्येनमिषात्कोऽपि । मायी देवोऽथवाऽसुरः ।। ईदृक्षः पक्षिणो भारो । यन्न संगतिमंगति ।।४।। इत्यादिपर्यनुक्तोऽपि कृपालुमतल्लिको नृपस्तानाहस्म-हंहो मंत्र्यादयो लोकाः । को नाम * मतिमान् पुमान् ।। यायावरशरीरार्थे । कीर्तिं त्यजति शाश्वतीम् ।। १।। उक्तं च- यशःशरीरं भुवि ये निवेश्य । र स्वर्गं गताः पुण्यशरीरभाजः ।। तेषामसारस्य शरीरकस्य । ह्रासेऽपि का नाम परिक्षतिः स्यात्? ।।१।। तदवश्यं मया रक्ष्यः । पक्ष्ययं शरणागतः ।। स्वीकृतं न हि लुम्पन्ति । विधुरेऽपि महाशयाः ।।२।। एवं मेरुरिव निश्चलो * यावद् भूपोऽस्थात्तावद्धारकेयुरकोटीरादिभूषणद्युतिद्योतितदिगंतरः सुरः प्रकटीभूय भूपाग्रत् इत्यभाणीत्-राजन्! * * श्लाघ्यस्त्वमेवैको । मध्ये सर्वमहीभुजाम् ।। ईशानेशः सभासीनो । यस्त्वामेवमवर्णयत् ।।१।। राजा मेघरथो * सटीका - नैव । दयापुण्यात्कदाचन ।। शक्यश्चालयितुं देवे-र्दानवैर्मानवैरपि ।।२।। इत्यसंभाव्यतद्वाक्य-ज्वलज्ज्वलनहेतिभिः।। । ३७० VAYAN प्रश्नो . Jeducation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy