SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ * पुरिसत्तणं तस्स ।।१।। कुमारोऽप्याहस्म-भद्र ! त्वयापि हि प्रोक्तं । सत्यमेव न संशयः ।। किंतु सत्पुरुषाः कोपं । * प्र.१० * कारणेऽपि न कुर्वते ।।१।। भणितं च-नाकारणरुषोऽसंख्याः । संख्याताः कारणक्रुधः ।। कारणेऽपि न कुप्यंति । * कुमारः ये ते जगति पंचषाः ।।२।। अतोऽमुं मुंच दीनास्यं । जैन धर्मं दयास्पदम् ।। कुरुष्व येन ते स्वर्गा-पवर्गश्रीः । विस्मयाकुलः क्रमाद्भवेत् ।।३।। इत्युक्तोऽपि नृसिंहरूपभृद्जीवो यावत्तं नरं नाऽत्यजत्तावत्कुमारः सामदानदंडभेदानां मध्ये . * नासौ कोपाविष्टः सामादिना साध्यः, किंतु दंडग्राह्य इति विचिन्त्य तं बलात्प्रेर्य च स्वपृष्ठभागे तं पुरुषं स्थापया-* * मास । ततः स नृसिंहाऽऽकृतिर्जीवोऽत्यंतं कुपितः प्रसारिताऽऽस्यकुहरः कुमारं गलितुमिवाधावत् । कुमारोऽपि * । तं खुरे धृत्वा शिरउपरि भ्रमयितुं यावदाऽऽरेभे, तावन्नृसिंहाकारो जीवः कुंथोरपि सूक्ष्मीभूय भूपभूकरांतरान्निर्गत्य र के तत्पराक्रमरंजितमनास्तत्रैवाऽदृश्योऽस्थात् । ततस्तेन पुंसा दत्तहस्तवैलम्बो भूपालबालः करितुरगरथायुधादि* शालासंकुलं राजकुलं विलोकयन्नभ्रंकषशिखरं राजमंदिरं प्राप्य-किं स्वर्गलोका-दवतीर्णमूर्वी-तले विमानं किमु के - नागलोकात् ।। नागेंद्रधामागतमित्यवश्यं । वितर्कयत्यंगिगणो यदीक्ष्य ।।१।। तस्य प्रासादस्य विचित्रचित्रप्रगुणे * सप्तमक्षणे तेन नरेण सह महीपांगभूर्यावदारोहत्तावद्भालतलमिलत्करकुद्मलाभिः शालभंजिकाभिः स्तंभेभ्योऽवरुह्य । * स्वागतवचःपूर्वमूर्वीपतिपुत्राय स्वर्णरत्नमयं सिंहासनं ददे । तत्र तेन पुरुषेण समं निविष्टे सति कुमारे के प्रश्नो. * तत्क्षणादेवांतरिक्षात्स्नानसामग्री समागता, ततः शालभंजिकाभिरभाणि-कुमार करुणासाराऽऽ-सनं स्वीकुरुतामिदम् । सटीका * ॥ विधीयतां च वेगेन । स्नानं दशगुणोल्बणम् ।।१।। उक्तं च-नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं । । ॥८९॥ Jeducation Interations For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy