________________
* तावच्छारदवारिदांतर्वर्तितडिद्वल्लहलहायमानदंष्ट्राद्वयमध्यगतरसनं साक्षान्नरकाकारमुखविवरविधृतं हा अनाथमिव - प्र.१० * मां हन्तीति मुहुर्मुहुर्भाषिपुरुषं नृसिंहाकृतिजीवं च मूर्तिमंतं रौद्रं रसमिव पुरः पश्यतिस्म । ततः किमप्येतदैवतमिति * वधसंभव
पातकफलम् * निश्चित्य कुमारस्तत्पार्श्वमेत्य मृदुस्वरं व्याहरत्-हे भद्र ! भद्रकृन्नैत-त्तन्मुंचामुं विपद्गतम् ।। कृतागसोऽपि मर्त्यस्य । * - महान्तो हि कृपालवः ।।१।। ततो नृसिंहरूपी जीवो मनाग्निमीलिताक्षस्तं पुरुषं मुखात्पदतले न्यस्य विहस्याहस्मते कुमार ! सागसममुं । कथं मुंचामि यन्मया ।। क्षुत्क्षामकुक्षिणा भक्ष्यं । प्राप्यं यं पुण्ययोगतः ।।१।। कुमारोऽपि के
व्याकरोत्-अहो पुण्यमहो पुण्यं । भवतः प्रतिभाति मे ।। यदन्यजीवघातेन । स्वजीवपरिपोषणम् ।।१।। किंच
त्वाममरमिव । वैक्रियांगमवैम्यहम् । अतो हि कथमादृक्षं । भक्ष्यं स्यादुचितं तव ॥२॥ यद्वा कावलिकाहाराः । । * सुरा न स्युः कदाचन ।। तद्धन्यते कथंकार-मसौ विरसमारसन् ।।३।। एकस्यापि हि जीवस्य । वधसंभवपातकात् ।। * * जंतुर्न मुच्यते स्वर्णा-द्रिरैदानादिनाप्यलम् ।।४।। यदुक्तं-मेरुगिरिकणयदाणं । धन्नाणं देइ कोडिरासिओ ।। इक्कं के
वहेइ जीवं । न छुट्टए तेण दाणेणं ।।१।। तजंतुघातेनात्रापि । प्राणिनो दुःखभाजिनः ।। भवन्ति परलोके तु । । नरकादिषु दुःखिताः ।।२।। यदाह-जीवाणं हिंसाए । अलिएणं तह परस्स हरणेणं ।। परइत्थिगमणेणं । जीवा रे नरयंमि वचंति ।।१॥ पुनर्नृसिंहरूपधारी जीवः प्रोवाच-कुमार सत्यमेतद्य-त्वयोचे किंत्वतो भवात् ।। प्राग्भवे *
प्रश्नो. मामसौ पापो । नानामारैरमारयत् ।।१।। तेनाधुनाहमप्येनं । मारयिष्याम्यसंशयम् ।। स किंपुमान् प्रतिकृतिं । कृते *
सटीका न कुरुते हि यः ।।२।। यतः-उवयारं उवयारीणं । वेरिनिज्झायणं च वेरीणं ।। काउं जो न समत्थो । धिगत्थु ।
॥८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org