________________
प्र.१०
* इत्याकर्ण्य मुदा याव-द्वलितः स्वालयं प्रति ।। तावत्खगामिनानेन । योगिनाहं निरीक्षितः ।।१९।। उत्पाट्य चात्र *. * सहसा । समानिन्ये तथा मम । कारितं शोकसंभार-नाशनं तव दर्शनम् ।।२०।। तदस्योपकृतिक्रीडा-गृहस्य *
त्रिदंडिनाऽपि
सर्वज्ञधर्म* पुरतो दिश । जैनं धर्मं यथा नैष । भवेत्कुगतिभाजनम् ।।२१।। ततः स त्रिदंड्यपि धात्रीपतिपुत्रं मंत्रिपुत्रं च *
स्वीकारः में नत्वा चंडिकावदर्हद्धर्म स्वीकृत्योवाच-अतः परं युवामेव । नाथौ धर्मगुरू तथा । यदीदृशान्महाघोरा
करिणाकृतं* दकृत्याद्विनिवारितः ।।१।। यतः-जो जेण सुद्धमग्गंमि । ठाविओ संजएण गिहिणा वा ।। सो चेव तस्स जायइ । * तयोरपहरणम * धम्मगुरू धम्मदाणाओ ॥१॥ अन्यच्च-महतां कापि शैलीयं । वाचां वक्तुमगोचरा ।। यत्तेऽपराधिष्वपि हि ।* । भवत्येवोपकारिणः ।।१।। उक्तं च-सव्वस्स चेव पयई-पियंमि उप्पाइए पियं कुणइ ।। सुयणस्स कावि पयई । । * अकएवि पिए पियं कुणइ ।।१।। एवं त्रयोऽपि ते मूर्ता ज्ञानदर्शनसंयमा इवामंदानंदा यावदासन् तावदकस्मा-* * देत्यैकः करी करेण तौ भूपामात्यसुतौ स्वकुंभविभूषणीकृत्य नभस्युत्पपात । तस्मिन् व्योम्नि गच्छति सति कुमारः *
सविस्मयः स्माह-सखे किमेवमप्यत्र । दृश्यते श्रूयतेऽथवा ।। यदेष खगवन्नागो । निरालंबो व्रजत्यलम् ।।१।।
मंत्रिभूरप्यभणत्-स्वामिन्न तद्यदस्मिन्न । भवे भवति किंतु ते ।। पुण्याकृष्टोऽस्ति कोऽप्येष । करिरूपधरः सुरः । * ॥१॥ तद्यातु यत्र तत्रासौ । गजोऽस्य तु सकाशतः ।। मनागप्यावयोनॆवाऽऽ-तंकशंकास्ति संप्रति ॥२॥ इत्युक्तिप्रत्युक्तिपरयोस्तयोरिभो नभोंऽगणादुत्तीर्येकस्मिन् शून्यपुरगोपुरे तो मुक्त्वाऽदृश्यत्वमगात् । कुमारोऽपि ।
सटीका । तत्र मित्रं संस्थाप्य स्वयमभयः पुरांतः प्राविशत् । तत्र पद्माकरानिव पद्माकरानापणान्निलयांश्च पश्यन् यावदग्रेऽगात्, ॥७॥
प्रश्नो.
Education International
For Personal & Private Use Only
www.jainelibrary.org