SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ * शौचस्यायतनं मलस्य कषणं संवर्धनं तेजसः ॥ रूपोद्योतकरं गदप्रशमनं कामस्य चाप्यायनं । नारीणां च मनोहरं * प्र.१० * श्रमहरं स्नाने दशैते गुणाः ।।१।। अहो ! कथमेताः शालभंजिका भाषन्त इति विस्मितः कुमारः स्माह-भोः भोः * कुमारसत्त्व रंजितसुरेण सह + पुरप्रतोल्यां मे । परमः सुहृदस्त्यतः ।। तमाह्वयत कुर्वेऽहं । स्नानं तेन समं यथा ।।१।। ततस्तत्प्रदेशान्मंत्रिसूस्ता - वार्तालापः भिरानिन्ये, कारितस्तेन समं स्नानं कुमारः, भोजितः सरसया रसवत्या, कारितश्च भोजनानंतरं त्रयोदशगुणसदनं । * तांबूलाऽऽस्वादनं, यतः-तांबूलं कटुतिक्तमुष्णमधुरं क्षारं कषायान्वितं । पित्तघ्नं कफनाशनं कृमिहरं दुर्गंधनिर्ना- * * शनम् ।। वक्त्रस्याऽऽभरणं विशुद्धिकरणं कामाग्निसंदीपनं । तांबूलस्य सखे त्रयोदश गुणाः स्वर्गेऽपि ये दुर्लभाः * ॥१॥ ततः कुमारः शालभंजिकाप्रगुणितहंसतूलिकासनाथकनकपल्यंकोपविष्टो यावदजनिष्ट तावत्सर्वांगीणा* ऽऽभरणभासुरः कोऽपि सुरः पुरः स्थित्वा नृपसुतमूचे-कुमार ! प्रत्यहं परो-पकारनिरतस्य ते ।। सत्त्वेन * रंजितस्वांतो । जातोऽतस्त्वं वरं वृणु ।।१।। भूपभूरप्यभाणीत्-सुरपुंगव ! सत्त्वेन । यदि तुष्टस्तदा वद ।। कस्त्वं * कथमिदं नाम । बभूव पुरमुद्वसम् ।।१।। सुरोऽपि व्याकरोत्-राजपुत्र ! समस्त्यत्र । श्रीकनकपुरे पुरे । न श्रीकनकरथो राजा । मत्तो यो मोचितस्त्वया ॥२॥ अस्य नाम्ना प्रकृत्यापि । चंडोऽभूवं पुरोहितः ।। अतो मयि । * जनः सर्वो-ऽपि हि द्वेषपरायणः ।।३।। यदा कदाचिदेषोऽपि । भूपालः कर्णदुर्बलः ।। अपराधलवेनापि । चंडं * प्रश्नो. * दंडं करोति मे ।।४॥ एकदाऽसहमानेन । केनचिद् भूपतेः पुरः ।। इत्युक्तं यदयं चंडो । डुबिन्या सह तिष्ठति ।।५।।* - इदं स्यादन्यथा नेति । कुपितः कुपतिस्ततः ।। मां समाकारयदूतैर्व्यमदूतैरिवोद्धरैः ।।६।। ततोऽहं ज्वालितोऽनेन। ॥१०॥ सटीका Jan Education International For Personal & Private Use Only ontainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy