________________
के राज्यधुरां धर्तर्यलं कर्तुं पराभवम्? ।।२।। ततस्तया स्वसुतप्रमाणितमजव्याख्यास्वरूपं नारदांगीकृतमजव्याख्यास्वरूपं . प्र.५७ * च पणपूर्वकमुक्त्वा जगदे-राजन् परस्परं ताभ्या-ममुष्मिन् स्वस्वपक्षके ।। कक्षीकृते त्वमेवैकः । प्राणितोऽसि *
असत्य* प्रमाणताम् ।।१।। तद्व्याख्येया अजा मेषा-श्चेद्वांछा बंधुरक्षणे || प्राणैरप्युपकुर्वन्ति । यत्सन्तः किं पुनर्गिरा? *
वदनात् * ॥२।। वसुरप्युवाच-मातः! करोमि ते वाक्यं । परं भाषे मृषा कथम् ।। यतः सत्यधनाः प्राण-नाशे )
वसोः * नाऽनृतभाषिणः ।।१।। असत्यमन्यदप्येनो-भीरु! वक्ति किं पुनः ।। गुरुवाक्यान्यथाकारी । कूटसाक्षित्वकेऽपि *
नरक गमनम् * च ।।२।। तन्निशम्य सेp सती सेत्याहस्म-वसुधाधव! यद्येवं । करिष्यसि कदाग्रहम् ।। तदा भावी *
गुरोर्वंश-विनाशस्त्वत्त एव हि ।।१।। इत्युक्त्वोत्थितायां तस्यां कथमपि तद्वचो नृपोऽमन्यत, सापि सानंदा * गेहं गता, ततो प्रातर्गतो राजसभायां नारदपर्वतो, मिलितोऽस्तोकोऽपि लोकः, वसुक्षितिशोऽप्येत्या-* * काशस्फटिकशिलास्थितसिंहासने निषसाद, उदासीनेषु सभ्येषु तदा नारदपर्वताभ्यां स्वस्वपक्षः मापपुरः प्रकटीचक्रे, *
ततः सम्यैरभ्यधायि-स्वामिस्तिष्ठति सत्येन । मही वर्षति वारिदः ।। कुर्वन्ति देवाः सान्निध्यं । प्रसिद्धिश्चापि * तेऽभवत् ।।१।। तदेतयोर्द्वयोर्मध्ये । वचः स्याद्यस्य सुनृतम् ।। तत्स्थापय यतश्चैष । विवादस्त्वयि तिष्ठते ।।२।। ते * वसुरप्युभयलोकविरुद्धमवगणय्येत्यूचे- हे सभ्याः पर्वतः सत्य-जल्पको नारदः पुनः ।। असत्यवाग् यदित्यूचे । *
प्रश्नो. गुरुपादैरजाश्छागाः ।।१।। इत्यसत्यजल्पनरुष्टाभिरासन्नाभिः सुरीभिश्चूर्णिता सा शिला, पपात सिंहासनान्नरकवर्त्म
सटीका दर्शयन्निवाधोमुखो वसुः, आः कुनृप! मिथ्यावादिन्नदृष्टव्यवदनेत्यादिवदन्नारदस्तत्सत्यप्रियजल्पनवशीभवज्जन
३७८
For Personal & Private Use Only
www.jainelibrary.org