SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ * नैवमिदं पित्रा । व्याख्यातं किंत्वजाश्छागाः ।। निवेदिता यतः श्रुत्या-दिष्वप्येवं विलोक्यते ।।१।। नारदोऽप्यवादीत्-* प्र.५७ * वयस्य! द्विविधा शास्त्रे । शब्दानामर्थकल्पना || मुख्या गौणी च तद्गोणी । गुरुणोक्ता भविष्यति ।।१।। यतः + नारदपर्वत* पूज्याः सदा धर्म-देशकाः श्रुतयोऽपि च ।। तदेतदन्यथा कुर्वन् । किमर्जयसि पातकम् ।।२।। पर्वतो-* विवादः ऽप्यब्रवीत्-मित्रैवमुदितं पित्रा । यदजा एव हि छागाः ।। तद्वाक्यलंघनान्मन्ये । त्वमेव ननु पातकी ।।१।। योतन्न प्रमाणं स्या-ज्जिह्वाछेदस्तदा पणः ।। यतो मिथ्याभिमानेन । नटिताः किं न कुर्वते? ।।२।। के * किंचैतद्विषये साक्षी । वसुर्वसुमतीपतिः ।। यतः स आवयोरेव । सहाध्याय्यस्ति सत्यगीः ।।३।। प्रतिपन्नमेतन्नारदेनापि * - सत्यवादिना, ततः पर्वतो मातृपार्श्वमेत्य तत्स्वरूपं प्रोचे, जनन्यपि तत् श्रुत्वावादीत्-हे वत्स! गृहकर्तव्य-व्यग्रयापि । * मयैकदा ।। त्रिवार्षिका व्रीहयोऽजा । इत्यश्रावि भवत्पितुः ।।१।। यद्दपेण त्वया चक्रे । जिह्वाछेदपणो न * * तत् ।। युक्तं यतो विपद्भाक्स्या-दविमृश्यकरो नरः ।।२।। पर्वतोऽप्याहस्म-अम्ब! तावत्कृता सन्धा-ऽन्यथा र स्यान्न हि तद् व्रज ।। वदैवं वसुभूपाग्रे । मत्यक्षं स्थापयेद्यथा ।।१।। तदाकर्ण्य तदपायशल्यिता गता तन्माता * वसुराजोपान्तं, तेनाप्यभ्युत्थायासने निवेश्य सैवमभाष्यत-मातरद्य मया क्षीर-कदंबोऽदर्शि यत्त्वकम् ।। दृष्टा * तद् ब्रूहि किं तेऽहं । कुर्वे? किं वितरामि वा? ||१|| तयाऽप्युक्तं-वत्स! वांछसि यन्मे त्वं । जीवितव्यं * प्रश्नो . * तदांगजीम् ।। भिक्षां यच्छ किमन्येन । दत्तेन विभवादिना ।।१।। वसुरण्याहस्म-किमेवमुच्यते मात-य॑न्मद्गुरुतनूभवः॥ * सटीका पर्वतोऽतो गुरुरिव । स दृष्टव्यो मयापि हि ।।१।। किञ्च सोऽस्तु नयी यद्वा-ऽनयी तदपि तस्य कः ।। मयि ३७७ For Personal & Private Use Only www.janelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy