________________
राधना
* सुविशुद्धकर्मणा । न चापि शीलस्खलितस्य जीवितम् ॥१॥ इति विमृश्याम्मडस्यांतेवासिनो रंगसंवेगाः * * नखंपचरजःप्रसरे तत्रैव गंगापुलिनपरिसरे सुप्रतिलेखितभुवि संस्तारकान् कृत्वा पूर्वाभिमुखीभूय बद्धपद्मासना - अम्मडछात्राणां आसन्नोपकारिणं चरमजिनं तथाम्मडं स्वगुरुमभिवंद्य दशप्रकारामाराधनामेवमारेभिरे -
दशप्रकाराऽऽविश्वाानर्हतः सिद्धिगतान् सिद्धान् क्षमावतः ।। साधून जिनोक्तं धर्मं च । श्रयामः शरणं सदा ।।१।। * चतुःशरणम् ।। * अस्माभिर्यदिहान्यजन्मनि कृतं दुःखावहं दुष्कृतं । यद्देवे सुगुरौ जिनोक्तसुकृते चाशातना निर्मिता ॥ * यत्सिद्धांतविरुद्धवागभिहिता यत्पुस्तकार्हद्गुरु-द्रव्यं भुक्तमुपेक्षितं यदपि वा धर्मे प्रमादायितम् ।।१।। भूकाये । * लोहलोष्टवादिभिरुदकतनौ वाःप्लवैरग्निकाये । विद्युत्पातादिभेदैरलमनिलतनौ रुंसिकाद्यैरुदणैः ॥ तवंगे से * दंडकोदंडकविशिखमुखैभद्रियादौ च जातौ । ये जीवा जीवितांतव्यतिकरकरणी प्रापिता द्रागवस्थाम् ॥२॥ रागाद्वा द्वेषाद्वा । मोहाद्वा कारितं यदस्त्रादि || योऽकारि कर्मबंधस्तद्गर्हामोऽधुना सर्वम् ।।३।। पापगर्दा ॥
सज्ज्ञानसद्दर्शनसच्चरित्र-रत्नत्रयोत्कर्षविधायि पुण्यम् ।। यन्निर्ममेऽस्माभिरुतापरैश्च । तत्सर्वमेवं ह्यनुमोदयामः । *॥४॥ भूत्वे जिना_जिनवेश्मकार्येऽभस्त्वे जिनस्नानकृतेऽनलत्वे ॥ धूपप्रदीपादिकृतेऽर्हदगे-ऽध्वश्रांतसंघोप-* प्रश्नो. * कृतेऽनिलत्वे ।।५।। द्रुत्वे सुमाद्यैर्जिनपूजनाय । पात्रादिना यत्युपकारकार्ये ।। यश्चित्रसत्त्वेऽभवदस्मदंग-व्ययस्तमेव * सटीका * ह्यनुमोदयामः ।।६।। युग्मम् ॥ वैमानिकभवनपति-ज्योतिष्कव्यंतरेषु मेर्वादौ ।। अद्रिचये नंदीश्वर-मुख्यद्वीपेषु * ॥२२॥
Jan Education Internatione
For Personal & Private Use Only
www.jainelibrary.org