________________
प्र.२
अन्तिमाऽऽराधना
* नित्यानि ।।७।। यदृषभमुख्यजिनबिंबा-न्यष्टापदविमलशैलमुख्येषु ।। तीर्थेषु तथा पंचसु । भरतैरावतविदेहेषु।।८।।* * यदशाश्वतानि जिनपति-बिंबान्यपि पूजितानि पुष्पाद्यैः ।। भक्तिभरनिर्भरांगा-स्तदखिलमनुमोदयामोऽत्र ॥९।।* * त्रिभिर्विशेषकम् ॥ जिनसिद्धसूरिवाचक-सुसाधुसाधर्मिकेषु भावेन । यो बहुमानश्चक्रे-ऽनुमोदयामस्तमप्यधुना ।।१०।। * यच्चास्माभिरुतान्यैर्नयेन समुपार्जितं विभवबीजम् ।। उप्तं सप्तक्षेत्र्यां । तस्याप्यनुमोदनं कुर्मः ।।११॥ पुण्यानुमोदना ॥ *
यान्यंतिके श्रीत्रिशलासुतस्य । सम्यक्त्वमूलानि गृहिव्रतानि ॥ द्विषट्कसंख्यान्युररीकृतानि । स्वीकुर्महे * संप्रति तानि भूयः ।।१२।। व्रतानि । ____ ज्ञानदर्शनचारित्रा-चारे भिन्ने तथाष्टधा ।। यो यो नोऽभूदतिचार-स्तं तमालोचयामहे ।।१३।। बाह्यांतरंगभेदाद् । र
द्वादशधा यत्तपोविराद्धं हि ।। यत्सामर्थ्य शक्तौ । गोपितमालोचयामस्तत् ।।१४।। आलोचना ।। * निग्भोज्याश्रवपंचके परपरीवादश्च मायामृषे । क्रोधादेश्च चतुष्टयं पिशुनताभ्याख्यानरागौ कलिः ।। * मिथ्यादर्शनशल्यकं तदनु च द्वेषस्त्यजामस्तमा-मित्यष्टादशपातकस्य नियतं स्थानानि दुःखच्छिदे ।।१५।। सर्वमप्युपछि
बाह्य-मांतरंगं तथैव च ।। त्यजामश्चरमोच्छ्वासे । स्वकीयं वपुरप्यदः ।।१६।। अष्टादश पापस्थानानि ।। ____ अनित्यता ह्यशरणं । भव एकत्वमन्यता ।। अशुचित्वाश्रवौ नाम । संवरः कर्मनिर्जरा ।।१७।। धर्मस्वाख्यातता * लोको । बोधिदुर्लभता तथा ।। इति द्वादशसंख्याका-भावना भावयामहे ।।१८।। (युग्मं) भावना ॥
___ संघधर्मसुगुरून् सुहृदोऽरीन् । बांधवांश्च पितरौ च विर्धमान् ।। धार्मिकाननुदिनं क्षमयामः । खेदितान् हृदि * *
प्रश्नो . सटीका ॥२३॥
For Person
Private Use Only
www.jainelibrary.org