SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्र.२ अन्तिमाऽऽराधना * नित्यानि ।।७।। यदृषभमुख्यजिनबिंबा-न्यष्टापदविमलशैलमुख्येषु ।। तीर्थेषु तथा पंचसु । भरतैरावतविदेहेषु।।८।।* * यदशाश्वतानि जिनपति-बिंबान्यपि पूजितानि पुष्पाद्यैः ।। भक्तिभरनिर्भरांगा-स्तदखिलमनुमोदयामोऽत्र ॥९।।* * त्रिभिर्विशेषकम् ॥ जिनसिद्धसूरिवाचक-सुसाधुसाधर्मिकेषु भावेन । यो बहुमानश्चक्रे-ऽनुमोदयामस्तमप्यधुना ।।१०।। * यच्चास्माभिरुतान्यैर्नयेन समुपार्जितं विभवबीजम् ।। उप्तं सप्तक्षेत्र्यां । तस्याप्यनुमोदनं कुर्मः ।।११॥ पुण्यानुमोदना ॥ * यान्यंतिके श्रीत्रिशलासुतस्य । सम्यक्त्वमूलानि गृहिव्रतानि ॥ द्विषट्कसंख्यान्युररीकृतानि । स्वीकुर्महे * संप्रति तानि भूयः ।।१२।। व्रतानि । ____ ज्ञानदर्शनचारित्रा-चारे भिन्ने तथाष्टधा ।। यो यो नोऽभूदतिचार-स्तं तमालोचयामहे ।।१३।। बाह्यांतरंगभेदाद् । र द्वादशधा यत्तपोविराद्धं हि ।। यत्सामर्थ्य शक्तौ । गोपितमालोचयामस्तत् ।।१४।। आलोचना ।। * निग्भोज्याश्रवपंचके परपरीवादश्च मायामृषे । क्रोधादेश्च चतुष्टयं पिशुनताभ्याख्यानरागौ कलिः ।। * मिथ्यादर्शनशल्यकं तदनु च द्वेषस्त्यजामस्तमा-मित्यष्टादशपातकस्य नियतं स्थानानि दुःखच्छिदे ।।१५।। सर्वमप्युपछि बाह्य-मांतरंगं तथैव च ।। त्यजामश्चरमोच्छ्वासे । स्वकीयं वपुरप्यदः ।।१६।। अष्टादश पापस्थानानि ।। ____ अनित्यता ह्यशरणं । भव एकत्वमन्यता ।। अशुचित्वाश्रवौ नाम । संवरः कर्मनिर्जरा ।।१७।। धर्मस्वाख्यातता * लोको । बोधिदुर्लभता तथा ।। इति द्वादशसंख्याका-भावना भावयामहे ।।१८।। (युग्मं) भावना ॥ ___ संघधर्मसुगुरून् सुहृदोऽरीन् । बांधवांश्च पितरौ च विर्धमान् ।। धार्मिकाननुदिनं क्षमयामः । खेदितान् हृदि * * प्रश्नो . सटीका ॥२३॥ For Person Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy