SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ********************* * न पूर्णं दीनार-द्वयलाभेन नित्यशः ॥२॥ एवं निर्भर्त्सता कस्याश्चित्पृष्ठलग्ना बुद्धिः स्वधाम्नि यान्ती केनापि * प्र.१४ * हेतुना यांत्या सिद्ध्या किमेतदिति पृष्टाऽभाषिष्ट-हे सखि ! स रक्ष इव मे । यक्षः कारुण्यवर्जितो जातः । येन * अनुद्योगः * हताशेनाहं । नयनविहीना व्यधायितराम् ।।१।। सिद्धिरप्यगृणात्-सखि यक्षस्य ते दोषः । प्रदातुं नैव युज्यते ॥ * देह्यात्मन उपालंभं । तृष्णानिष्णातचेतसः ॥१।। इतिश्रवणाद्विशिष्य दुःखिता सा गृहमगात् । ततोऽधिकतृष्णातरल-* * मनस्त्वेनाकृतसुकृता सा दुर्गतिमाप । इत्थं सिद्धर्बुद्धिकायाश्च वृत्तं । श्रुत्वा भव्या आयतौ दुर्विपाकम् ।। छेद्या * ऋ संतोषासिना मंक्षु तृष्णा-वल्ली सौख्ये शाश्वते चेत्स्पृहा वः ।।१।। ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ भववल्ल्युपमतृष्णायां सिद्धिबुद्धिकथा ।। ___ भववल्ल्युपमतृष्णावैषयिकी सिद्धिबुद्धिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुर्दशं प्रश्नमाह - प्र.१४ - को वैरी ? व्याख्या - हे भगवन् ! को वैरी शत्रुः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * * चतुर्दशमुत्तरमाह-नन्वनुद्योगः, व्याख्या-हे वत्स ! नन्विति संबोधने, सुकृतकृत्ये नोद्यच्छति नोद्यम * करोतीत्यनुद्योगोऽनुद्यमआलस्यमित्यर्थः । यथा ह्यरिर्विपक्षस्य सिद्धमपि कार्य व्याहन्ति, तथानुद्योगोऽपि धर्मकर्म । * विफलयति । यदाहाऽऽवश्यकं आलस्स मोहवन्ना । थंभा कोहा पमाय किवणत्ता ।। भय सोगा अन्नाणा-वक्खेव * प्रश्नो. * कुऊहला रमणा ।।१।। एएहिं कारणेहिं । लभ्रूण सुदुल्लहपि मणुयत्तं ।। न लहइ सुई हियकरिं । संसारुत्तारणिं * सटीका जीवो ।।५।। अत्रार्थे शुभंकरक्षुल्लककथा । तथाहि - * ॥१११॥ *************** Jan Educaon n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy