SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ******************************* नित्योदकाया नद्या अर्वाग्भागवर्तिनि तथाऽपर भागवर्त्तिनि पाटके चंडाप्रचंडे स्थापिते, तदाद्येकैकं दिनं द्वयोरपि गृहे वसन् स्नानभोजनादिभिर्धनदः सुखेन समयमत्यवाहयत् । एकदा केनापि हेतुना स प्रचंडागृहे विहितैकाधिकाहःस्थितिर्यावच्चंडागृहद्वारमगात्तावच्चंडा ढुंढणादि खंडयन्ती वारकोल्लंघनोल्लसत्कोपा मुशलमभिमंत्र्य तत्सन्मुखमक्षिपत्, सोऽपि सर्पीभूय तदभिमुखमधावत्, तद्भीतः श्रेष्ठ्यप्यचलप्रचंडालयं प्रति, पृष्ठे पृदाकुरग्रे च नैगमः, यावदागादापगा, ततः स नदीमुल्लंघ्य द्रुतमगच्छत्, अहिरपि सरितमुत्तीर्य परापतत्, तदनूत्फणं फणिनं स्वांतिकमापतन्तं वीक्ष्य तत्पिधानाय पटीमक्षेप्सीत्, तयाच्छादितो यावदुरगः क्षणमेकं मूर्छितोऽभूत्तावत्स प्रचंडायाः पार्श्वेऽभ्यागात्, तदानीं तयोद्वर्तनवर्त्तिका उत्तारयंत्या स एवं पृष्टः- आर्यपुत्र ! कुतः श्वास- पूरिताऽऽनननासिकः । खिन्नो विश्लथवस्त्रस्त्वं । वेगादेव समागतः ? ||9|| सोऽप्यभ्यधात् प्रिये ! त्वत्सदनाच्चंडां-तिकेऽगां सापि मां प्रति ॥ रुष्टा समयभेदाद् द्रा-ग्मुशलं ह्युदगीर्णयत् ||१|| सोऽप्यहीभूय मत्पृष्ठ । एवायानस्ति संप्रति ।। तद् द्वारं देहि मां क्षिप्रं । क्षिपापवरकांतरे ॥ २॥ इति वदत एवास्य प्राप्तो यावद्भोगी तावत्प्रचंडा ता एवोद्वर्तनवर्तिकास्तत्सन्मुखमक्षिपत् । ता अपि नकुलीभूय भुजंगं खंडशोऽघ्नन् । विलीने च तस्मिन् भये मनाक्स्वस्थीभूतो धनदस्तां निशां प्रचंडागृहेऽतिवाह्य ब्राह्मे मुहूर्ते हृद्येवं दध्यौ - एते उभे अपि मम । दयिते दुष्टमानसे ॥ विचित्रमंत्रतंत्रज्ञे । दृष्टप्रभाववैभवे ||१|| अतो न ज्ञायते दैवा - द्युगपत्कुपिते इमे ॥ निहतो मां तदानीं मे । मरणं शरणं किल ।।२।। यतः - दुष्टा भार्या शठं मित्रं । भृत्याश्चोत्तरदायिनः ।। ससर्पे च गृहे वासो । मृत्युरेव न ॥ १४७॥ प्रश्नो. सटीका For Personal & Private Use Only www.jainelibrary.org प्र. २० देशान्तर गमनं धनदस्य
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy