________________
*******************************
नित्योदकाया नद्या अर्वाग्भागवर्तिनि तथाऽपर भागवर्त्तिनि पाटके चंडाप्रचंडे स्थापिते, तदाद्येकैकं दिनं द्वयोरपि गृहे वसन् स्नानभोजनादिभिर्धनदः सुखेन समयमत्यवाहयत् । एकदा केनापि हेतुना स प्रचंडागृहे विहितैकाधिकाहःस्थितिर्यावच्चंडागृहद्वारमगात्तावच्चंडा ढुंढणादि खंडयन्ती वारकोल्लंघनोल्लसत्कोपा मुशलमभिमंत्र्य तत्सन्मुखमक्षिपत्, सोऽपि सर्पीभूय तदभिमुखमधावत्, तद्भीतः श्रेष्ठ्यप्यचलप्रचंडालयं प्रति, पृष्ठे पृदाकुरग्रे च नैगमः, यावदागादापगा, ततः स नदीमुल्लंघ्य द्रुतमगच्छत्, अहिरपि सरितमुत्तीर्य परापतत्, तदनूत्फणं फणिनं स्वांतिकमापतन्तं वीक्ष्य तत्पिधानाय पटीमक्षेप्सीत्, तयाच्छादितो यावदुरगः क्षणमेकं मूर्छितोऽभूत्तावत्स प्रचंडायाः पार्श्वेऽभ्यागात्, तदानीं तयोद्वर्तनवर्त्तिका उत्तारयंत्या स एवं पृष्टः- आर्यपुत्र ! कुतः श्वास- पूरिताऽऽनननासिकः । खिन्नो विश्लथवस्त्रस्त्वं । वेगादेव समागतः ? ||9|| सोऽप्यभ्यधात् प्रिये ! त्वत्सदनाच्चंडां-तिकेऽगां सापि मां प्रति ॥ रुष्टा समयभेदाद् द्रा-ग्मुशलं ह्युदगीर्णयत् ||१|| सोऽप्यहीभूय मत्पृष्ठ । एवायानस्ति संप्रति ।। तद् द्वारं देहि मां क्षिप्रं । क्षिपापवरकांतरे ॥ २॥ इति वदत एवास्य प्राप्तो यावद्भोगी तावत्प्रचंडा ता एवोद्वर्तनवर्तिकास्तत्सन्मुखमक्षिपत् । ता अपि नकुलीभूय भुजंगं खंडशोऽघ्नन् । विलीने च तस्मिन् भये मनाक्स्वस्थीभूतो धनदस्तां निशां प्रचंडागृहेऽतिवाह्य ब्राह्मे मुहूर्ते हृद्येवं दध्यौ - एते उभे अपि मम । दयिते दुष्टमानसे ॥ विचित्रमंत्रतंत्रज्ञे । दृष्टप्रभाववैभवे ||१|| अतो न ज्ञायते दैवा - द्युगपत्कुपिते इमे ॥ निहतो मां तदानीं मे । मरणं शरणं किल ।।२।। यतः - दुष्टा भार्या शठं मित्रं । भृत्याश्चोत्तरदायिनः ।। ससर्पे च गृहे वासो । मृत्युरेव न ॥ १४७॥
प्रश्नो.
सटीका
For Personal & Private Use Only
www.jainelibrary.org
प्र. २० देशान्तर
गमनं
धनदस्य